Jump to content
IndiaDivine.org

[Guruvayur/Guruvayoor] Slokas

Rate this topic


Guest guest

Recommended Posts

Guest guest

HARI AUM

 

Dear Shree Arun,

 

The slokas have come at the right time. As the group

is wrestling with the 'ULTIMATE' concepts which the

great rishis, munis and even gods were groping with,

and the science is literally struggling with too.

 

THANKSSSSSSSSS A LOT FOR THE REMINDER.

 

Regards

 

Balagopal

 

NARAYANA NARAYANA NARAYANA

 

 

--- Arun P Pillai <arunppillay wrote:

 

> OM NAMO NARAYANAYA

>

> EDUCATION RELATED

>

> yaa kundendu tushhaar haara dhavalaa yaa

> shubhravastraavR^itaa .

> yaa viiNaavarada.nDa ma.nDitakaraa yaa

> shvetapadmaasanaa .

> yaa brahmaachyutasha.nkaraprabhrutibhirdevai sadaa

> va.nditaa .

> saa maaM paatu sarasvatii bhagavatii niHsheshha

> jaaDyaa paha

>

> sarasvatii namastubhyaM varade kaamaruupiNi .

> vidyaarambhaM karishhyaami siddhirbhavatu me sadaa

> ..

>

> gurubra.rhmaa gururvishhNuH gururdevo maheshvaraH .

> guruH saakshaatparabrahma tasmai shrii guravenamaH

> ..

>

> tvameva maataa cha pitaa tvameva .

> tvameva bandhushcha sakhaa tvameva .

> tvameva vidyaa draviNaM tvameva .

> tvameva sarvaM mama devadeva ..

>

> Satyam vad. Dharmam char. Swadhyayanmaa Pramadh.

> Satyaan Pramaditavyam. Dharmaan Pramaditavyam.

> Kushalaan Pramidtavyam. Bhutyae na Pramaditavayam.

> Swadhyayapravachanaabhyam na Pramaditavyam.

>

>

>

> DAILY PRAYER

>

> karaagre vasate lakshmiiH karamadhye sarasvatii .

> karamuule tu govindaH prabhaate karadarshanaM ..

> samudravasane devi parvatastanamaNDale .

> vishhNupatni namastubhyaM paadasparshaM kshamasva me

> ..

>

> Gange cha Yamune chaiva Godavari Saraswati,

> Narmade Sindhu Kaveri jalesmin sannidhim kuru

>

> shubhaM karoti kalyaaNaM aarogyaM dhanasaMpadaa .

> shatrubudhdivinaashaaya diipajyoti namo.astute ..

>

> karacharaNa kR^itaM vaakkaayajaM karmajaM vaa .

> shravaNanayanajaM vaa maanasaM vaaparaadhaM .

> vihitamavihitaM vaa sarvametatkshamasva .

> jaya jaya karuNaabdhe shriimahaadeva shambho ..

>

> brahmaarpaNaM brahma haviH brahmaagnau brahmaNaa

> hutam.h .

> brahmaiva tena gantavyaM brahmakarmasamaadhinaa

>

> Surya Samvednapushpayeh Deeptih Karunyagandhane,

> Labdhva Sham Navvarshesmin Kuryatsarvasya mangalam

>

> vakratu.nDa mahaakaaya koTisuuryasamaprabha .

> nirvighnaM kuru me deva sarvakaaryeshhu sarvadaa

>

>

> SHLOKA TO INVOKE GODS AND GODESSES

>

> yaa devii sarvabhuuteshhu maatR^irupeNa sa.nsthitaH

> .

> yaa devii sarvabhuuteshhu shaktirupeNa sa.nsthitaH .

> yaa devii sarvabhuuteshhu shaantirupeNa sa.nsthitaH

> .

> namastasyaiH namastasyaiH namastasyaiH namo namaH

>

> Ya Devi Stuyate Nityam Vibhuhairvedaparagaih

> SaMe Vasatu Jihvagre Brahmarupa Saraswati

>

> sarva ma.ngala maa.ngalye shive sarvaartha saadhike

> .

> sharaNye tryaMbake gaurii naaraayaNii namostute ..

>

> sarva ma.ngala maa.ngalye shive sarvaartha saadhike

> .

> sharaNye tryaMbake gaurii naaraayaNii namostute ..

>

> vasudeva sutaM devaM ka.nsa chaaNuuramardanaM .

> devakii paramaana.ndaM kR^ishhNaM va.nde

> jagad.hguruM ..

>

> aakaashaat.h patitaM toyaM yathaa gachchhati

> saagaram.h .

> sarvadevanamaskaaraan.h keshavaM pratigachchhati ..

>

> karpuuragauraM karuNaavataaraM

> sa.nsaarasaaraM bhujagendrahaaram.h .

> sadaa vasantaM hR^idayaaravinde

> bhavaM bhavaaniisahitaM namaami ..

> kaayena vaachaa manasendriyairvaa

> buddhyaatmanaa vaa prakR^iteH svabhaavaat.h.

>

> shaa.ntaakaaraM bhujagashayanaM padmanaabhaM

> sureshaM .

> vishvaadhaaraM gaganasadR^ishaM meghavarNaM

> shubhaaN^gaM .

> lakshmiikaa.ntaM kamalanayanaM

> yogibhidhyaa.rnagamyaM .

> va.nde vishhNuM bhavabhayaharaM sarvalokaikanaatham

> ..

>

> raama raama raameti rame raame manorame .

> sahasranaama tattulyaM raamanaama varaanane

>

>

> Radhe Shyam !...

> Arun

>

>

>

> Want to be your own boss? Learn how on Small

> Business.

 

 

 

 

________

India Answers: Share what you know. Learn something new

http://in.answers./

Link to comment
Share on other sites

Guest guest

Dear Arun, Thanks. These were long time posted by Induji. I recite a different version of these two lines. Yours shubhaM karoti kalyaaNaM aarogyaM dhanasaMpadaa .shatrubudhdivinaashaaya diipajyoti namo.astute .. Here is mine shubhaM karoti KalyaaNaM aayuraarogya vardhanam Shathrubudhdivinaashaaya deepajyoti namo.astute.. Ohm Narayanaya Namah Chandra Sekharan Arun P Pillai <arunppillay wrote: OM NAMO NARAYANAYA EDUCATION RELATED yaa kundendu tushhaar haara dhavalaa yaa shubhravastraavR^itaa .yaa viiNaavarada.nDa ma.nDitakaraa yaa shvetapadmaasanaa .yaa brahmaachyutasha.nkaraprabhrutibhirdevai sadaa va.nditaa .saa maaM paatu sarasvatii bhagavatii niHsheshha jaaDyaa paha sarasvatii namastubhyaM varade kaamaruupiNi .vidyaarambhaM karishhyaami siddhirbhavatu me sadaa .. gurubra.rhmaa gururvishhNuH gururdevo maheshvaraH .guruH saakshaatparabrahma tasmai shrii

guravenamaH .. tvameva maataa cha pitaa tvameva .tvameva bandhushcha sakhaa tvameva .tvameva vidyaa draviNaM tvameva .tvameva sarvaM mama devadeva .. Satyam vad. Dharmam char. Swadhyayanmaa Pramadh. Satyaan Pramaditavyam. Dharmaan Pramaditavyam. Kushalaan Pramidtavyam. Bhutyae na Pramaditavayam. Swadhyayapravachanaabhyam na Pramaditavyam. DAILY PRAYER karaagre vasate lakshmiiH karamadhye sarasvatii .karamuule tu govindaH prabhaate karadarshanaM .. samudravasane devi parvatastanamaNDale .vishhNupatni namastubhyaM paadasparshaM kshamasva me .. Gange cha Yamune chaiva Godavari Saraswati, Narmade Sindhu Kaveri jalesmin sannidhim kuru shubhaM karoti kalyaaNaM aarogyaM dhanasaMpadaa .shatrubudhdivinaashaaya diipajyoti namo.astute .. karacharaNa kR^itaM vaakkaayajaM karmajaM

vaa .shravaNanayanajaM vaa maanasaM vaaparaadhaM .vihitamavihitaM vaa sarvametatkshamasva .jaya jaya karuNaabdhe shriimahaadeva shambho .. brahmaarpaNaM brahma haviH brahmaagnau brahmaNaa hutam.h .brahmaiva tena gantavyaM brahmakarmasamaadhinaa Surya Samvednapushpayeh Deeptih Karunyagandhane, Labdhva Sham Navvarshesmin Kuryatsarvasya mangalam vakratu.nDa mahaakaaya koTisuuryasamaprabha .nirvighnaM kuru me deva sarvakaaryeshhu sarvadaa SHLOKA TO INVOKE GODS AND GODESSES yaa devii sarvabhuuteshhu maatR^irupeNa sa.nsthitaH .yaa devii sarvabhuuteshhu shaktirupeNa sa.nsthitaH .yaa devii sarvabhuuteshhu shaantirupeNa sa.nsthitaH .namastasyaiH namastasyaiH namastasyaiH namo namaH Ya Devi Stuyate Nityam Vibhuhairvedaparagaih SaMe Vasatu Jihvagre Brahmarupa Saraswati sarva ma.ngala maa.ngalye shive sarvaartha saadhike

..sharaNye tryaMbake gaurii naaraayaNii namostute .. sarva ma.ngala maa.ngalye shive sarvaartha saadhike .sharaNye tryaMbake gaurii naaraayaNii namostute .. vasudeva sutaM devaM ka.nsa chaaNuuramardanaM .devakii paramaana.ndaM kR^ishhNaM va.nde jagad.hguruM .. aakaashaat.h patitaM toyaM yathaa gachchhati saagaram.h .sarvadevanamaskaaraan.h keshavaM pratigachchhati .. karpuuragauraM karuNaavataaraMsa.nsaarasaaraM bhujagendrahaaram.h .sadaa vasantaM hR^idayaaravindebhavaM bhavaaniisahitaM namaami .. kaayena vaachaa manasendriyairvaabuddhyaatmanaa vaa prakR^iteH svabhaavaat.h. shaa.ntaakaaraM bhujagashayanaM padmanaabhaM sureshaM .vishvaadhaaraM gaganasadR^ishaM meghavarNaM shubhaaN^gaM .lakshmiikaa.ntaM kamalanayanaM yogibhidhyaa.rnagamyaM .va.nde vishhNuM bhavabhayaharaM sarvalokaikanaatham .. raama raama raameti rame

raame manorame .sahasranaama tattulyaM raamanaama varaanane Radhe Shyam !... Arun Want to be your own boss? Learn how on Small Business.

Link to comment
Share on other sites

Dear Sir, i am very thankful to you for sending these prayers in english. I always wanted these paryers in english so that I can request my son who is in 10th std to pray everyday. Now I make him repeat what I say, but this will help him to say on his own. Thank you so much. Geetha NairArun P Pillai <arunppillay wrote: OM NAMO NARAYANAYA EDUCATION RELATED yaa kundendu tushhaar haara dhavalaa yaa shubhravastraavR^itaa .yaa viiNaavarada.nDa ma.nDitakaraa yaa shvetapadmaasanaa .yaa brahmaachyutasha.nkaraprabhrutibhirdevai sadaa va.nditaa .saa maaM paatu sarasvatii bhagavatii niHsheshha jaaDyaa paha sarasvatii namastubhyaM varade kaamaruupiNi .vidyaarambhaM karishhyaami siddhirbhavatu me sadaa .. gurubra.rhmaa gururvishhNuH gururdevo maheshvaraH .guruH saakshaatparabrahma tasmai shrii guravenamaH .. tvameva maataa cha pitaa tvameva .tvameva bandhushcha sakhaa tvameva .tvameva vidyaa draviNaM tvameva .tvameva sarvaM mama devadeva .. Satyam vad. Dharmam char. Swadhyayanmaa Pramadh. Satyaan Pramaditavyam. Dharmaan Pramaditavyam.

Kushalaan Pramidtavyam. Bhutyae na Pramaditavayam. Swadhyayapravachanaabhyam na Pramaditavyam. DAILY PRAYER karaagre vasate lakshmiiH karamadhye sarasvatii .karamuule tu govindaH prabhaate karadarshanaM .. samudravasane devi parvatastanamaNDale .vishhNupatni namastubhyaM paadasparshaM kshamasva me .. Gange cha Yamune chaiva Godavari Saraswati, Narmade Sindhu Kaveri jalesmin sannidhim kuru shubhaM karoti kalyaaNaM aarogyaM dhanasaMpadaa .shatrubudhdivinaashaaya diipajyoti namo.astute .. karacharaNa kR^itaM vaakkaayajaM karmajaM vaa .shravaNanayanajaM vaa maanasaM vaaparaadhaM .vihitamavihitaM vaa sarvametatkshamasva .jaya jaya karuNaabdhe shriimahaadeva shambho .. brahmaarpaNaM brahma haviH brahmaagnau brahmaNaa hutam.h .brahmaiva tena gantavyaM brahmakarmasamaadhinaa Surya

Samvednapushpayeh Deeptih Karunyagandhane, Labdhva Sham Navvarshesmin Kuryatsarvasya mangalam vakratu.nDa mahaakaaya koTisuuryasamaprabha .nirvighnaM kuru me deva sarvakaaryeshhu sarvadaa SHLOKA TO INVOKE GODS AND GODESSES yaa devii sarvabhuuteshhu maatR^irupeNa sa.nsthitaH .yaa devii sarvabhuuteshhu shaktirupeNa sa.nsthitaH .yaa devii sarvabhuuteshhu shaantirupeNa sa.nsthitaH .namastasyaiH namastasyaiH namastasyaiH namo namaH Ya Devi Stuyate Nityam Vibhuhairvedaparagaih SaMe Vasatu Jihvagre Brahmarupa Saraswati sarva ma.ngala maa.ngalye shive sarvaartha saadhike .sharaNye tryaMbake gaurii naaraayaNii namostute .. sarva ma.ngala maa.ngalye shive sarvaartha saadhike .sharaNye tryaMbake gaurii naaraayaNii namostute .. vasudeva sutaM devaM ka.nsa chaaNuuramardanaM .devakii paramaana.ndaM kR^ishhNaM va.nde jagad.hguruM ..

aakaashaat.h patitaM toyaM yathaa gachchhati saagaram.h .sarvadevanamaskaaraan.h keshavaM pratigachchhati .. karpuuragauraM karuNaavataaraMsa.nsaarasaaraM bhujagendrahaaram.h .sadaa vasantaM hR^idayaaravindebhavaM bhavaaniisahitaM namaami .. kaayena vaachaa manasendriyairvaabuddhyaatmanaa vaa prakR^iteH svabhaavaat.h. shaa.ntaakaaraM bhujagashayanaM padmanaabhaM sureshaM .vishvaadhaaraM gaganasadR^ishaM meghavarNaM shubhaaN^gaM .lakshmiikaa.ntaM kamalanayanaM yogibhidhyaa.rnagamyaM .va.nde vishhNuM bhavabhayaharaM sarvalokaikanaatham .. raama raama raameti rame raame manorame .sahasranaama tattulyaM raamanaama varaanane Radhe Shyam !... Arun Want to be your own boss? Learn how on Small Business. Geetha Nair

Here’s a new way to find what you're looking for - Answers

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...