Jump to content
IndiaDivine.org

sree vishnu sahasranamam

Rate this topic


Guest guest

Recommended Posts

Njan ithu bagavanthe thripadangalil arpikkunnu...

 

ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |

Prasanna vadanam dhyayet sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham |

Parasha-raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |

Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane |

Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat |

Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah |

Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam |

Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah |

Kim japanmuchyate janthuh janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam |

Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charcha-yannityam bhaktya purusha mavyayam |

Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram |

Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |

Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah |

Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha |

Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |

Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame |

Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate |

Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah |

Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno-ranam sahasrasya vedavyaso maha munih |

Chandho nusthup tatha devah bhagavan devakee-sutah ||

Amrutham-shubdavo beejam shaktir-devaki nandanah |

Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |

Anekarupam daithyantham namami purushottamam ||

Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree

vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh

paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti

beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva

iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam,

sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti

netram, trisama samaga ssamete kavacham, Annandham para-bramheti

yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti

dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama

jape viniyogah.

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam

Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-

takngah |

Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh

Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||

Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |

Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |

Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh |

Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami ||

Om namo bhagavate vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham |

Vishva-khaaram gagana sadrusham megevarnam shubhangam ||

Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |

Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||

Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-

thangam |

Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham

||

Namah samasta bhutanam-adi-bhutaya bhubrite

Aneka-ruparupaya vishnave prabha-vishnave

Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he

kshanam |

Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur

bhujam ||

Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |

Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| - 1

Pootatma paramatma cha muktanam parama-gatih |

Avyayah purusha sakshee kshetragno-kshara eva cha.|| - 2

Yogo yoga-vidam neta pradhana puru-sheshvarah |

Narasimhavapu shreeman keshavah puru-shottamah.|| - 3

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |

Sambhavo bhavano bharta pradhavah prabhu reeshvarah. || - 4

Swayambhoo shambhu radityah pushka raksho maha-svanah |

Anadi nidhano dhata vidhata dhatu ruttamah|| - 5

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |

Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah|| - 6

Agrahyah shashvatah krishno lohi-takshah pratrdanah |

Prabhoota strikakubdhama pavitram mangalam param|| - 7

Ishanah pranadah prano jyeshthah shreshthah prajpatih |

Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || - 8

Ishvaro vikramee dhanve medhavee vikramah kramah |

Anuttamo dura-dharshah krutagnah kruti-ratmavan || - 9

Suresha sharanam sharma vishva-retah praja-bhavah |

Ahah samvatsaro vyalah pratyaya sarva-darshanah || - 10

Aja sarve-shvara siddhah siddhi sarvadi rachyutah |

Vrishakapi rame-yatma sarva-yoga vinih-srutah || -11

Vasu rvasumana satyah samatma sammita samah |

Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || -12

Rudro bahushira babhruh vishva-yoni shuchi-shravah |

Amrita shashvatah stanuh vararoho maha-tapah || -13

Sarvaga sarva-vidbhanuh vishva-kseno janardanah |

Vedo veda-vidha-vyango vedango veda-vit-kavih || -14

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |

Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || -15

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |

Anagho vijayo jeta vishva-yonih punar-vasuh || -16

Upendro vamanah pramshuh amogha shuchi roorjitah |

Ateendra sangrahah sargo dhrutatma niyamo yamah || -17

Vedyo vaidya sada yogee veeraha madhavo madhuh |

Ateendriyo maha-mayo mahotsaho maha-balah || -18

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |

Anirdeshyavapu-shreeman ameyatma maha dridhrut || -19

Mahe-shvaso mahee-bharta shreeniva satamgatih |

Aniruddha sura-nando govindo govidam patih || -20

Mareechi rdamano hamsah suparno bhuja-gottamah |

Hiranya-nabhah sutapah padma-nabhah praja-patih || -21

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |

Ajo durma-rshana shastha vishru-tatma sura-riha || -22

Guru rguru-tamo dhama satya satya para-kramah |

Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || -23

Agranee-rgramanee shreeman nyayo neta samee-ranah |

Sahasra-moordha vishvatma saha-srakshah saha-srapat || -24

Avartano nivru-ttatma sam-vruta sampra-mardanah |

Aha-ssama-vartako vahnih anilo dharanee-dharah || -25

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh |

Satkarta satkruta-sadhuh jahnur-narayano narah || -26

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih |

Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || -27

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |

Vardhano vardha-manascha vivikta shruti-sagarah || -28

Subhujo durdharo vagmee mahendro-vasudho vasuh |

Naika-roopo bruha-droopah shipi-vishtah praka-shanah || -29

Oja-hstejo dyuti-dharah praka-shatma prata-panah |

Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || -

30

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah |

Ausha-dham jagata setuh satya-dharma para-kramah || -31

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |

Kamaha-kama-krutkantah kamah kama-pradah prabhuh || -32

Yugadi-krudyu-gavarto naika-mayo maha-shanah |

Adrushyo vyakta-roopaschha sahasra-jidanantajit || -33

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |

Krodhaha krodha-krutkarta vishva-bahurma-heedharah || -34

Achyutah-prathithah pranah pranado vasa-vanujah |

Apamnidhi radishta-nam apra-mattah prati-shtitah || -35

Skandah sanda-dharo dhuryo varado vayu-vahanah |

Vasudevo bruha-dbhanuh adidevah pura-ndarah || -36

Ashoka starana starah shoora-showri rjane-shvarah |

Anu-koola shata-vartah padmee padma-nibhe-kshanah || -37

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut |

Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || -38

Atula-sharabho bheemah sama-yagno havir-harih |

Sarva lakshana lakshanyo lakshmeevan samiti-njayah || -39

Veksharo rohito margo hethur-damodara sahah |

Mahee-dharo maha-bhago vegavana-mitashanah || -40

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |

Karanam karanam karta vikarta gahano guhah || -41

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |

Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || -42

Ramo viramo virajo margo neyo nayo-nayah |

Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah || -43

Vaikunthah purushah pranah pranadah pranavah pruthuh |

Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || -44

Rutu-sudar-shanah-kalah para-meshthi pari-grahah |

Ugra-samva-tsaro daksho vishramo vishva-dakshinah || -45

Vistarah sthavara ssthanuh pramanam beeja-mavyayam |

Artho-nartho maha-kosho maha-bhogo maha-dhanah || -46

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |

Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || -47

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |

Sarva-darshee nivru-tatma sarva-gno gnana muttamam || -48

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut |

Mano-haro jita-krodho veerba-burvi-daranah || -49

Swapanah svavasho vyapee naika-tma naika-karmakrut |

Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah || -50

Dharmagubdharmakrutdharmee sadasatksharamaksharam |

Avignata saha-sramshuh vidhata kruta-lakshanah || -51

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah|

Adidevo mahadevo devesho deva-bhrudguruh || -52

Uttaro gopatir-gopta gnana-gamyah pura-tanah |

Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || -53

Somapo mrutapa-somah purujit-puru-sattamah |

Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || -54

Jeevo vina-yita sakshee mukundo mita vikramah |

Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || -55

Ajo maharhah svadhavyo jita-mitrah pramo-danah |

Anando nandano nandah satya-dharma trivi-kramah || -56

Maharshih kapila-charyah krutagno medi-neepatih |

Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || -57

Maha-varaho govindah sushenah kana-kangadee |

Guhyo gabheero gahano gupta-shchakra gadadharah || -58

Vedhah-svango jitah-krishno dridha-sankarshano chyutah |

Varuno varuno vrukshah pushka-raksho maha-manah || -59

Bhaga-van bhagaha-nandee vana-malee hala-yudhah |

Adityo jyoti-radityah shishnur-gati-sattamah || -60

Sudhanva khana-parashuh daruno dravinah pradah |

Divi-spru-ksarva drugvyaso vacha-spati rayonijah || -61

Trisama samaga-samah nirvanam bheshajam bhishak |

Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || -62

Shubhanga-shanti-dasrushta kumudah kuva-leshayah |

Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || -63

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |

Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah

|| -64

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |

Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || -65

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |

Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || -66

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah |

Bhooshayo bhooshano bhooti vishoka shoka-nashanah || -67

Archishma narchitah kumbho vishu-ddhatma visho-dhanah |

Aniriddho pratirathah pradyumno mita-vikramah || -68

Kala-neminiha shourih shoora shoora-jane-shvarah |

Tilo-katma trilo-keshah keshavah keshiha harih || -69

Kama-devah kama-palah kamee kantah kruta-gamah |

Anirde-shyavapuh vishnuh veero nantho dhananjayah || -70

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |

Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || -71

Maha-kramo maha-karma maha-teja mahoragah |

Maha-kritu rmahayajva maha-yagno maha-havih || -72

Stavya-stava-priya stotram stuta stotaa rana priyah |

Poornah poorayita punyah punya-keerti rana-mayah || -73

Mano-java steertha-karo vasu-reta vasu-pradah |

Vasu-prado vasu-devo vasur-vasu-mana havih || -74

Sadgati satkruti-satta sadbhooti satpa-rayanah |

Shoora-seno yadu-shreshthah sanni-vasa suya-munah || -75

Bhoota-vaso vasu-devah sarva-sunilayo nalah |

Darpaha darpado drupto durdharo thapa-rajitah || -76

Vishva-moortir-maha-moortih deepta-moorti ramoortiman |

Aneka-moorti-ravyaktah shata-moorti shata-nanah || -77

Eko-naika savah kah kim yatta-tpada manu-ttamam |

Loka-bandhu rlokanatho madhavo bhakta-vatsalah || -78

Suvarna varno hemango varanga shchhanda-nangadee |

Veeraha vishama shoonyo khritashee rachala shchalah || -79

Amanee manado manyo loka-swamee trilo-kadhrut |

Sumedha medhajo dhanyah satya-medha dhara-dharah || -80

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah |

Pragraho nigraho vyagro naika-shrungo gada-grajah || -81

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |

Chatu-ratma chatur-bhavah chatur-veda-videkapat || -82

Sama-varto nivru-ttatma durjayo durati-kramah |

Durlabho durgamo durgo dura-vaso dura-riha || -83

Shubhango loka-sarangah sutantu stantu-vardhanah|

Indra-karma maha-karma kruta-karma kruta-gamah || -84

Udbhava sundara sundo ratana-nabha sulo-chanah |

Arko vaja-sani shrungi jayantah sarva-vijjay || -85

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah |

Maha-hrado maha-garto maha-bhooto maha-nidhih || -86

Kumudah kundarah kundah parjnyah pavano nilah |

Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || -87

Sulabha suvratah siddhah shatruji chhatru-tapanah |

Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || -88

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |

Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || -89

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan |

Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || -90

Bhara-bhrut kathito yogee yogeeshah sarva kamdah |

Ashrama shramanah kshamah suparno vayu-vahanah || -91

Dhanur-dharo dhanur-vedo dando damayita damah |

Apara-jita sarva-saho niyanta niyamo yamah || -92

Satvavan satvika satyah satya-dharma para-yanah |

Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || -93

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh |

Ravi rvirochana sooryah savita ravi lochanah || -94

Ananta huta-bhugbhokta sukhado naikado grajah |

Anirvinna sada-marshee lokadhi-shthana madbhutah || -95

Sanaa tsana-tana-tamah kapilah kapi-ravyayah |

Svastida svasti-krut svasti svastibhuk svasti-dakshinah || -96

Aroudrah kundalee chakree vikra-myoorjita shasanah |

Shabdatiga shabda-sahah shishira sharva-reekarah || -97

Akroorah peshalo daksho dakshinah kshaminam varah |

Vidvattamo veeta-bhayah punya-shravana keertanah || -98

Uttarano dushkrutiha punyo dussvapna nashanah |

Veeraha rakshana santo jeevanah parya-vasthitah || -99

Anantha roopo nantha shreeh jitamanyur-bhayapahah |

Chatu-rasro gabhee-ratma vidisho vyadisho dishah || -100

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |

Janano jana janmadih bheemo bheema-para-kramah || -101

Adhara nilayo dhata pushpa-hasah praja-garah |

Urdhvaga satpa-thacharah pranadah pranavah panah || -102

Pramanam prana nilayah prana-bhrut prana jeevanah |

Tattvam tattva videkatma janma mrutyu jaratigah || -103

Bhoorbhuva svasta-rustarah savita prapi-tamahah |

Yagno yagna-patir-yajva yagnango yagna-vahanah || -104

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |

Yajna-ntakrut yagna guhyam anna mannada eva-cha || -105

Atma-yoni svayam jaato vaikhana sama-gayanah |

Devakee nandana srashta kshiteeshah papa-nashanah || -106

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |

Rathanga-pani rakshobhyah sarva praha-rana-yudhah || -107

Vanmalee gadee sharngi shankhee chakree cha nandakee |

Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || -108

Sree sarva-praha-rana-yudha om nama ithi

PHALASHRUTHI

Iteedam keerta-neeyasya kesha-vasya maha-tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam || - 1

Ya edam shrunuyat nityam yaschhapi parikeertayet |

Nashubham-prapnuyat-kinchit so mutreha-cha-manavah || - 2

Vedan-tago bramhana-syat kshatriyo vijayee bavet |

Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat || - 3

Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|

Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam || - 4

Bhakt-imanya sadotthaya shuchi-stadgata manasah |

Sahasram vasu-devasya namna metat prakee-rtayet || - 5

Yashah prapnoti vipulam ynati praadhanya meva-cha |

Achalam shriya mapnothi shreyah prapnotya-nuttamam || - 6

Na bhayam kvachi dapnoti veeryam tejachha vindati |

Bhava tyarogo dhyu-timan bala-roopa gunan-vitah || - 7

Rogarto muchyate rogat baddho muchyeta bandhanat |

Bhaya nmuchyeta bheetastu muchye tapanna apadha || - 8

Durganya-titara tyashu purushah purusho-ttamam |

Stuva nnama-saha-srena nityam bhakti saman-vitah || - 9

Vasu-deva-shrayo marthyo vasu-deva para-yanah |

Sarva-papa vishu-ddhatma yati bramha sana-tanam || - 10

Na vasu-deva bhakta-nam ashubham vidyate kvachit |

Janma mrithyu jara vyadhi bhayam naivapa jayate || -11

Emam stava madhee-yanah shraddha-bhakti sama-nvitah |

Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih || -12

Na krodho na matsaryam na lobho na shubha-matih |

Bhavanti kruta punyanam bhakta-nam puru-shottame || -13

Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih |

Vasu-devasya veeryena vidhrutani mahat-manah || -14

Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam |

Jaga-dvashe varta-tedam krishnasya sachara-charam || -15

Indri-yani mano-buddhih satvam tejo-balam dhrutih |

Vasu-devatma kanyahuh kshetram-kshetragyna eva cha || -16

Sarva-gamana macharah prathamam pari-kalpate |

Aachara prabhavo dharmo dharmasya pradhu-rachyutah || -17

Rushayah pitaro devah maha-bhootani dhatavah |

Jangama-jangamam chedam jagannaraya-nodbhavam || -18

Yogo gynanam tatha sankhyam vidya shilpadi karma-cha |

Vedah shasthrani vigynana etat-sarvam janar-danat || -19

Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |

Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah || -20

Emam stavam bhagavato vishnor-vyasena keertitam |

Pathedya echhet purushah shreyah praptum sukhani-cha || -21

Vishve-shvara majam devam jagatah prabhu mavyam |

Bhajanti ye pushka-raksham nate yanti para-bhavam || -22

Na te yanti para-bhavam om nama iti

ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama |

Bhaktana manu-raktanam trata bhava janar-dana || -23

SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava |

Sho ha mekena shlokena stuta eva na samshayah || -24

Stita eva na samshaya om nama iti

VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam |

Sarva-butha nivaso si vaasu-deva namo stute || -25

Vasu-deva namostute om nama iti

PARVATI UYVACHV

Keno-paayena laghunaa vishnur-nama saha-skrakam |

Patyate pamditeh nityam shortu michha myaham prabho || -26

ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame |

Saha-sranaama tattulyam raama-naama varaa-nane || - read twise -27

Raama-naama varaa-nana om nama iti

BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye

Saha-srapaa-dakshi shiroru-bahave |

Saha-sranaamne puru-shaya shashvate

Saha-srakoti-yuga-dharine namah ||

Saha-srakoti yuga-dharina om nama iti -28

SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |

Tatra-shreeh vijayo bhutih dhruva neetih mati rmama || -29

SHREE BHAGA-VAANU-VACHA

Ananya-schanta-yanto mam ye janaah paryu-panate |

Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham || -30

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |

Dharam samstha-panardhaya sambha-vami yuge yuge || -31

Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah |

Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti

|| -32

Kayena vaachha mana-sendhriyerva

Buddhyatma-naavaa prakrute-svabha-vaat |

Karomi yadyat sakalam parasmai

Naaraa-yanayeti samarpa-yame ||

Sarvam shree-krishnarpanamastu

Link to comment
Share on other sites

HEY GURUVAAYIIRAPPAAA,LET BHAGHAWAAN GURUVAAYOORAPPAN BLESS SRIJITH & ALL MEMBERS OF THE GROUP & ALSO EVERYONE IN THIS UNIVERSE !!!RegardsSAMPATH--- On Tue, 26/8/08, sajith21as <sajith21as wrote:sajith21as <sajith21as[Guruvayur] sree vishnu sahasranamamguruvayur Date: Tuesday, 26 August, 2008, 2:19 PM

 

Njan ithu bagavanthe thripadangalil arpikkunnu.. .

 

ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |

Prasanna vadanam dhyayet sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham |

Parasha-raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |

Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane |

Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat |

Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah |

Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam |

Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah |

Kim japanmuchyate janthuh janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam |

Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charcha-yannityam bhaktya purusha mavyayam |

Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram |

Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |

Lokanatham maha.-dbhootam sarvabhuta-bhavod- bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah |

Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha |

Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |

Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame |

Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate |

Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah |

Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno-ranam sahasrasya vedavyaso maha munih |

Chandho nusthup tatha devah bhagavan devakee-sutah ||

Amrutham-shubdavo beejam shaktir-devaki nandanah |

Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |

Anekarupam daithyantham namami purushottamam ||

Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree

vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh

paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti

beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo- deva

iti paramo mantrah, shankha-bhru- nnadakee chakreeti keelakam,

sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti

netram, trisama samaga ssamete kavacham, Annandham para-bramheti

yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti

dhyanam, shree maha vishnu-preet- yarthe vishnordivya sahasra-nama

jape viniyogah.

Dhyanam

Kshiro-dhanvat- pradesha suchimani vilasat saikyate mauktikanam

Maalaak-la-pta- sanasthah spatika-mani nibhaih mauktikaih mandi-

takngah |

Shrub-brai-rabrai- radabraih upari verachitaih muktah-peeusha- varsh

Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||

Bhuh padao yasyanabih viyada-suranelah chandra-soorya- cha-netra |

Karna-vasa-serodyah mooka-mapi dahano yesya-vaste- yamabdhih |

Antastham-yasya- vishwam-suranara khagago bhogi gandharva dhaithyeh |

Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami ||

Om namo bhagavate vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham |

Vishva-khaaram gagana sadrusham megevarnam shubhangam ||

Lakshmi-kantham kamala-nayanam yogi-hrudhyana- gamyam |

Vande vishnum bava-bhaya-haram sarva-lokaika- natham ||

Megha-shyamam peetha-kauseya- vasam sree vatsajkam kaustu-bhod- bhace-

thangam |

Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham

||

Namah samasta bhutanam-adi- bhutaya bhubrite

Aneka-ruparupaya vishnave prabha-vishnave

Sashamkha-chakram- sakrireeta- kundalam sapeetha-vastram- saraseeru- he

kshanam |

Sahara-vaksha sthala-shobi- kaustubham namami-vishnum- seerasaa chatur

bhujam ||

Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |

Bhoota-krut bhoota-bhrud- bhavo bhootatma bhoota-bhavanah. || - 1

Pootatma paramatma cha muktanam parama-gatih |

Avyayah purusha sakshee kshetragno-kshara eva cha.|| - 2

Yogo yoga-vidam neta pradhana puru-sheshvarah |

Narasimhavapu shreeman keshavah puru-shottamah. || - 3

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |

Sambhavo bhavano bharta pradhavah prabhu reeshvarah. || - 4

Swayambhoo shambhu radityah pushka raksho maha-svanah |

Anadi nidhano dhata vidhata dhatu ruttamah|| - 5

Aprameyo hrushee-keshah padma-nabho- mara-prabhuh |

Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah|| - 6

Agrahyah shashvatah krishno lohi-takshah pratrdanah |

Prabhoota strikakubdhama pavitram mangalam param|| - 7

Ishanah pranadah prano jyeshthah shreshthah prajpatih |

Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || - 8

Ishvaro vikramee dhanve medhavee vikramah kramah |

Anuttamo dura-dharshah krutagnah kruti-ratmavan || - 9

Suresha sharanam sharma vishva-retah praja-bhavah |

Ahah samvatsaro vyalah pratyaya sarva-darshanah || - 10

Aja sarve-shvara siddhah siddhi sarvadi rachyutah |

Vrishakapi rame-yatma sarva-yoga vinih-srutah || -11

Vasu rvasumana satyah samatma sammita samah |

Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || -12

Rudro bahushira babhruh vishva-yoni shuchi-shravah |

Amrita shashvatah stanuh vararoho maha-tapah || -13

Sarvaga sarva-vidbhanuh vishva-kseno janardanah |

Vedo veda-vidha-vyango vedango veda-vit-kavih || -14

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |

Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || -15

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |

Anagho vijayo jeta vishva-yonih punar-vasuh || -16

Upendro vamanah pramshuh amogha shuchi roorjitah |

Ateendra sangrahah sargo dhrutatma niyamo yamah || -17

Vedyo vaidya sada yogee veeraha madhavo madhuh |

Ateendriyo maha-mayo mahotsaho maha-balah || -18

Maha-buddhir- maha-veeryo maha-shaktir- maha-dyuthih |

Anirdeshyavapu- shreeman ameyatma maha dridhrut || -19

Mahe-shvaso mahee-bharta shreeniva satamgatih |

Aniruddha sura-nando govindo govidam patih || -20

Mareechi rdamano hamsah suparno bhuja-gottamah |

Hiranya-nabhah sutapah padma-nabhah praja-patih || -21

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |

Ajo durma-rshana shastha vishru-tatma sura-riha || -22

Guru rguru-tamo dhama satya satya para-kramah |

Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || -23

Agranee-rgramanee shreeman nyayo neta samee-ranah |

Sahasra-moordha vishvatma saha-srakshah saha-srapat || -24

Avartano nivru-ttatma sam-vruta sampra-mardanah |

Aha-ssama-vartako vahnih anilo dharanee-dharah || -25

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibh uh |

Satkarta satkruta-sadhuh jahnur-narayano narah || -26

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu- chih |

Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || -27

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |

Vardhano vardha-manascha vivikta shruti-sagarah || -28

Subhujo durdharo vagmee mahendro-vasudho vasuh |

Naika-roopo bruha-droopah shipi-vishtah praka-shanah || -29

Oja-hstejo dyuti-dharah praka-shatma prata-panah |

Bhuddhah-spashta- khsharo mantrah chandramshu- rbhaskara- dyutih || -

30

Amritam-shoodbhavo bhanuh shasha-bindhu- sureshvarah |

Ausha-dham jagata setuh satya-dharma para-kramah || -31

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |

Kamaha-kama- krutkantah kamah kama-pradah prabhuh || -32

Yugadi-krudyu- gavarto naika-mayo maha-shanah |

Adrushyo vyakta-roopaschha sahasra-jidanantaji t || -33

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |

Krodhaha krodha-krutkarta vishva-bahurma- heedharah || -34

Achyutah-prathithah pranah pranado vasa-vanujah |

Apamnidhi radishta-nam apra-mattah prati-shtitah || -35

Skandah sanda-dharo dhuryo varado vayu-vahanah |

Vasudevo bruha-dbhanuh adidevah pura-ndarah || -36

Ashoka starana starah shoora-showri rjane-shvarah |

Anu-koola shata-vartah padmee padma-nibhe- kshanah || -37

Padma-nabho ravinda-kshah padma-garbha- shareera- bhrut |

Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || -38

Atula-sharabho bheemah sama-yagno havir-harih |

Sarva lakshana lakshanyo lakshmeevan samiti-njayah || -39

Veksharo rohito margo hethur-damodara sahah |

Mahee-dharo maha-bhago vegavana-mitashanah || -40

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |

Karanam karanam karta vikarta gahano guhah || -41

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |

Para-rdhih parama-spashta stushtah pushtah-shubhe- kshanah || -42

Ramo viramo virajo margo neyo nayo-nayah |

Veera-shakti- matam shreshto dharmo dharma-vidu- ttamah || -43

Vaikunthah purushah pranah pranadah pranavah pruthuh |

Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || -44

Rutu-sudar-shanah- kalah para-meshthi pari-grahah |

Ugra-samva-tsaro daksho vishramo vishva-dakshinah || -45

Vistarah sthavara ssthanuh pramanam beeja-mavyayam |

Artho-nartho maha-kosho maha-bhogo maha-dhanah || -46

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |

Nakshatra-nemir- nakshatree kshamah shamah-samee- hanah || -47

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |

Sarva-darshee nivru-tatma sarva-gno gnana muttamam || -48

Suvrata-sumukha- sookshmah sughosha-sukhada- suhrut |

Mano-haro jita-krodho veerba-burvi- daranah || -49

Swapanah svavasho vyapee naika-tma naika-karmakrut |

Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah || -50

Dharmagubdharmakrut dharmee sadasatksharamaksha ram |

Avignata saha-sramshuh vidhata kruta-lakshanah || -51

Gabhasti-nemi- satvasthah simho bhoota-mahe- shvarah|

Adidevo mahadevo devesho deva-bhrudguruh || -52

Uttaro gopatir-gopta gnana-gamyah pura-tanah |

Shareera-bhoota- bhrud-bhokta kapee-ndro bhoori-dakshinah || -53

Somapo mrutapa-somah purujit-puru- sattamah |

Vinayo-jaya- satya-sandho dasha-rhah satva-tampatih || -54

Jeevo vina-yita sakshee mukundo mita vikramah |

Ambho-nidhi rana-ntatma maho-dadhi-shayo- ntakah || -55

Ajo maharhah svadhavyo jita-mitrah pramo-danah |

Anando nandano nandah satya-dharma trivi-kramah || -56

Maharshih kapila-charyah krutagno medi-neepatih |

Tripada-strida- shadh-yakshah maha-shringah krutan-takrut || -57

Maha-varaho govindah sushenah kana-kangadee |

Guhyo gabheero gahano gupta-shchakra gadadharah || -58

Vedhah-svango jitah-krishno dridha-sankarshano chyutah |

Varuno varuno vrukshah pushka-raksho maha-manah || -59

Bhaga-van bhagaha-nandee vana-malee hala-yudhah |

Adityo jyoti-radityah shishnur-gati- sattamah || -60

Sudhanva khana-parashuh daruno dravinah pradah |

Divi-spru-ksarva drugvyaso vacha-spati rayonijah || -61

Trisama samaga-samah nirvanam bheshajam bhishak |

Sanya-sakrutchha- mashanto nishtha-shantih para-yanam || -62

Shubhanga-shanti- dasrushta kumudah kuva-leshayah |

Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || -63

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |

Shree-vatsa- vakshah shree-vasah shree-pathih shree-matam varaah

|| -64

Shreeda-shreeshah shree-nivasah shree-nidil- shree-vibhavanah |

Shree-dhara- shree-kara- shreyah shreem-man-lokatra- yashrayah || -65

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |

Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || -66

Udeerna-sarva- tashchakshuh aneesha shashvatah sthirah |

Bhooshayo bhooshano bhooti vishoka shoka-nashanah || -67

Archishma narchitah kumbho vishu-ddhatma visho-dhanah |

Aniriddho pratirathah pradyumno mita-vikramah || -68

Kala-neminiha shourih shoora shoora-jane- shvarah |

Tilo-katma trilo-keshah keshavah keshiha harih || -69

Kama-devah kama-palah kamee kantah kruta-gamah |

Anirde-shyavapuh vishnuh veero nantho dhananjayah || -70

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |

Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || -71

Maha-kramo maha-karma maha-teja mahoragah |

Maha-kritu rmahayajva maha-yagno maha-havih || -72

Stavya-stava- priya stotram stuta stotaa rana priyah |

Poornah poorayita punyah punya-keerti rana-mayah || -73

Mano-java steertha-karo vasu-reta vasu-pradah |

Vasu-prado vasu-devo vasur-vasu-mana havih || -74

Sadgati satkruti-satta sadbhooti satpa-rayanah |

Shoora-seno yadu-shreshthah sanni-vasa suya-munah || -75

Bhoota-vaso vasu-devah sarva-sunilayo nalah |

Darpaha darpado drupto durdharo thapa-rajitah || -76

Vishva-moortir- maha-moortih deepta-moorti ramoortiman |

Aneka-moorti- ravyaktah shata-moorti shata-nanah || -77

Eko-naika savah kah kim yatta-tpada manu-ttamam |

Loka-bandhu rlokanatho madhavo bhakta-vatsalah || -78

Suvarna varno hemango varanga shchhanda-nangadee |

Veeraha vishama shoonyo khritashee rachala shchalah || -79

Amanee manado manyo loka-swamee trilo-kadhrut |

Sumedha medhajo dhanyah satya-medha dhara-dharah || -80

Tejo vrusho dyuti-dharah sarva-shastra- bhrutam varah |

Pragraho nigraho vyagro naika-shrungo gada-grajah || -81

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |

Chatu-ratma chatur-bhavah chatur-veda- videkapat || -82

Sama-varto nivru-ttatma durjayo durati-kramah |

Durlabho durgamo durgo dura-vaso dura-riha || -83

Shubhango loka-sarangah sutantu stantu-vardhanah|

Indra-karma maha-karma kruta-karma kruta-gamah || -84

Udbhava sundara sundo ratana-nabha sulo-chanah |

Arko vaja-sani shrungi jayantah sarva-vijjay || -85

Suvarna bindu-rakshobhyah sarva-vagee- shvare-shvarah |

Maha-hrado maha-garto maha-bhooto maha-nidhih || -86

Kumudah kundarah kundah parjnyah pavano nilah |

Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || -87

Sulabha suvratah siddhah shatruji chhatru-tapanah |

Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || -88

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |

Amoorti ranagho chintyo bhaya-krudbhaya- nashanah || -89

Anu rbruha tkrushah sthoolo guna-bhrunnir- guno-mahan |

Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || -90

Bhara-bhrut kathito yogee yogeeshah sarva kamdah |

Ashrama shramanah kshamah suparno vayu-vahanah || -91

Dhanur-dharo dhanur-vedo dando damayita damah |

Apara-jita sarva-saho niyanta niyamo yamah || -92

Satvavan satvika satyah satya-dharma para-yanah |

Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || -93

Vihaya-sagati rjyotih suru-chirhu- tabhugvibhuh |

Ravi rvirochana sooryah savita ravi lochanah || -94

Ananta huta-bhugbhokta sukhado naikado grajah |

Anirvinna sada-marshee lokadhi-shthana madbhutah || -95

Sanaa tsana-tana-tamah kapilah kapi-ravyayah |

Svastida svasti-krut svasti svastibhuk svasti-dakshinah || -96

Aroudrah kundalee chakree vikra-myoorjita shasanah |

Shabdatiga shabda-sahah shishira sharva-reekarah || -97

Akroorah peshalo daksho dakshinah kshaminam varah |

Vidvattamo veeta-bhayah punya-shravana keertanah || -98

Uttarano dushkrutiha punyo dussvapna nashanah |

Veeraha rakshana santo jeevanah parya-vasthitah || -99

Anantha roopo nantha shreeh jitamanyur-bhayapah ah |

Chatu-rasro gabhee-ratma vidisho vyadisho dishah || -100

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |

Janano jana janmadih bheemo bheema-para- kramah || -101

Adhara nilayo dhata pushpa-hasah praja-garah |

Urdhvaga satpa-thacharah pranadah pranavah panah || -102

Pramanam prana nilayah prana-bhrut prana jeevanah |

Tattvam tattva videkatma janma mrutyu jaratigah || -103

Bhoorbhuva svasta-rustarah savita prapi-tamahah |

Yagno yagna-patir- yajva yagnango yagna-vahanah || -104

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |

Yajna-ntakrut yagna guhyam anna mannada eva-cha || -105

Atma-yoni svayam jaato vaikhana sama-gayanah |

Devakee nandana srashta kshiteeshah papa-nashanah || -106

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |

Rathanga-pani rakshobhyah sarva praha-rana-yudhah || -107

Vanmalee gadee sharngi shankhee chakree cha nandakee |

Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || -108

Sree sarva-praha- rana-yudha om nama ithi

PHALASHRUTHI

Iteedam keerta-neeyasya kesha-vasya maha-tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam || - 1

Ya edam shrunuyat nityam yaschhapi parikeertayet |

Nashubham-prapnuyat -kinchit so mutreha-cha- manavah || - 2

Vedan-tago bramhana-syat kshatriyo vijayee bavet |

Vaisyo dhana-samru- ddhasyat shhoodra sukha mavap-nuyat || - 3

Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|

Kamana-vapnuyat- kamee prajarthee chapnu-yat-prajam || - 4

Bhakt-imanya sadotthaya shuchi-stadgata manasah |

Sahasram vasu-devasya namna metat prakee-rtayet || - 5

Yashah prapnoti vipulam ynati praadhanya meva-cha |

Achalam shriya mapnothi shreyah prapnotya-nuttamam || - 6

Na bhayam kvachi dapnoti veeryam tejachha vindati |

Bhava tyarogo dhyu-timan bala-roopa gunan-vitah || - 7

Rogarto muchyate rogat baddho muchyeta bandhanat |

Bhaya nmuchyeta bheetastu muchye tapanna apadha || - 8

Durganya-titara tyashu purushah purusho-ttamam |

Stuva nnama-saha-srena nityam bhakti saman-vitah || - 9

Vasu-deva-shrayo marthyo vasu-deva para-yanah |

Sarva-papa vishu-ddhatma yati bramha sana-tanam || - 10

Na vasu-deva bhakta-nam ashubham vidyate kvachit |

Janma mrithyu jara vyadhi bhayam naivapa jayate || -11

Emam stava madhee-yanah shraddha-bhakti sama-nvitah |

Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih || -12

Na krodho na matsaryam na lobho na shubha-matih |

Bhavanti kruta punyanam bhakta-nam puru-shottame || -13

Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih |

Vasu-devasya veeryena vidhrutani mahat-manah || -14

Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam |

Jaga-dvashe varta-tedam krishnasya sachara-charam || -15

Indri-yani mano-buddhih satvam tejo-balam dhrutih |

Vasu-devatma kanyahuh kshetram-kshetragyn a eva cha || -16

Sarva-gamana macharah prathamam pari-kalpate |

Aachara prabhavo dharmo dharmasya pradhu-rachyutah || -17

Rushayah pitaro devah maha-bhootani dhatavah |

Jangama-jangamam chedam jagannaraya- nodbhavam || -18

Yogo gynanam tatha sankhyam vidya shilpadi karma-cha |

Vedah shasthrani vigynana etat-sarvam janar-danat || -19

Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |

Trilon-lokan- vyapya-bhootatma bhujkte vishva-bhugavyayah || -20

Emam stavam bhagavato vishnor-vyasena keertitam |

Pathedya echhet purushah shreyah praptum sukhani-cha || -21

Vishve-shvara majam devam jagatah prabhu mavyam |

Bhajanti ye pushka-raksham nate yanti para-bhavam || -22

Na te yanti para-bhavam om nama iti

ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama |

Bhaktana manu-raktanam trata bhava janar-dana || -23

SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava |

Sho ha mekena shlokena stuta eva na samshayah || -24

Stita eva na samshaya om nama iti

VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam |

Sarva-butha nivaso si vaasu-deva namo stute || -25

Vasu-deva namostute om nama iti

PARVATI UYVACHV

Keno-paayena laghunaa vishnur-nama saha-skrakam |

Patyate pamditeh nityam shortu michha myaham prabho || -26

ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame |

Saha-sranaama tattulyam raama-naama varaa-nane || - read twise -27

Raama-naama varaa-nana om nama iti

BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye

Saha-srapaa- dakshi shiroru-bahave |

Saha-sranaamne puru-shaya shashvate

Saha-srakoti- yuga-dharine namah ||

Saha-srakoti yuga-dharina om nama iti -28

SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |

Tatra-shreeh vijayo bhutih dhruva neetih mati rmama || -29

SHREE BHAGA-VAANU- VACHA

Ananya-schanta- yanto mam ye janaah paryu-panate |

Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham || -30

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |

Dharam samstha-panardhaya sambha-vami yuge yuge || -31

Aartha-vishanna- shithila- schabhitah ghoreshucha- vyadhi-varthaman ah |

Samkeertya-narayana -shabda-matram vimukta-duhghah- sukhino-bhavanti

|| -32

Kayena vaachha mana-sendhriyerva

Buddhyatma-naavaa prakrute-svabha- vaat |

Karomi yadyat sakalam parasmai

Naaraa-yanayeti samarpa-yame ||

Sarvam shree-krishnarpanam astu

 

 

Send instant messages to your online friends http://uk.messenger.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...