Jump to content
IndiaDivine.org

Sri Varalaxmi vratha puja paddathi-1 of 4

Rate this topic


Guest guest

Recommended Posts

Guest guest

|| shrI hari vAyu gurubhyO namaH ||

 

Source:  Sri Varalakshmi Vratha puja paddhathi (Madhva Sampradaya) by T G Ramachandra Rao

 

This puje (Varalaxmi puje) should be commenced after fully performing the Nitya Deva puja upto RamA neivedhya.

 

Here are the urls for devara puje posting.

 

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001094.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001095.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001096.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001097.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001098.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001099.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001100.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001101.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001102.html

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2005-September/001103.html

 

But when doing piTha puje, the anusandhana as per tantrasara saMgraha by SrimadAcharya.

 

/message/5529

 

MadhwaYuvaParishat/message/4148

 

After RamA neivedhya,

 

Achamana: Twice

SANKALPA:

 

शà¥à¤­à¥‡ शोभने मà¥à¤¹à¥à¤°à¥à¤¤à¥‡ आदà¥à¤¯ बà¥à¤°à¤¹à¥à¤®à¤£à¤ƒ दà¥à¤µà¤¿à¤¤à¥€à¤¯ परारà¥à¤§à¥‡ शà¥à¤°à¥€ सà¥à¤µà¥‡à¤¤ वराहकलà¥à¤ªà¥‡ वैवसà¥à¤µà¤¤ मनà¥à¤µà¤¨à¥à¤¤à¤°à¥‡ कलियà¥à¤—े पà¥à¤°à¤¥à¤® पादे जमà¥à¤¬à¥‚दà¥à¤µà¥€à¤ªà¥‡ भारतवरà¥à¤·à¥‡ भरत खणà¥à¤¡à¥‡ दणà¥à¤•à¤¾à¤°à¤£à¥à¤¯à¥‡ गोदावरà¥à¤¯à¤¾à¤ƒ दकà¥à¤·à¤¿à¤£à¥‡ पारà¥à¤¶à¥à¤µà¥‡ शालिवाहन शके बौदà¥à¤§à¤¾à¤µà¤¤à¤¾à¤°à¥‡ रामकà¥à¤·à¥‡à¤¤à¥à¤°à¥‡ असà¥à¤®à¤¿à¤¨à¥â€Œ वरà¥à¤¤à¤®à¤¾à¤¨à¥‡â€¦â€¦. नाम संवतà¥à¤¸à¤°à¥‡

दकà¥à¤·à¤¿à¤£à¤¾à¤¯à¤¾à¤¨à¥‡ वरà¥à¤· ऋतौ शà¥à¤°à¤¾à¤µà¤£ मासे सà¥à¤•à¥à¤² पकà¥à¤·à¥‡â€¦â€¦â€¦â€¦.थितौ भृगॠवासरे शà¥à¤­ नकà¥à¤·à¤¤à¥à¤°à¥‡ शà¥à¤­ योगे शà¥à¤­ करणे à¤à¤µà¤‚ गà¥à¤£ विशेषण विशिषà¥à¤Ÿà¤¾à¤¯à¤¾à¤‚ शà¥à¤­ तिथौ भारतीरमण मà¥à¤–à¥à¤¯à¤ªà¥à¤°à¤¾à¤£à¤¾à¤¨à¥à¤¤à¤°à¥à¤—त शà¥à¤°à¥€ लकà¥à¤·à¥à¤®à¥€à¤¨à¤¾à¤°à¤¾à¤¯à¤£ पà¥à¤°à¥‡à¤°à¤£à¤¯à¤¾ शà¥à¤°à¥€ लकà¥à¤·à¥à¤®à¥€ नारायण पà¥à¤°à¥€à¤¤à¥à¤¯à¤°à¥à¤¤à¤‚ असà¥à¤®à¤¾à¤•à¤‚ सह कà¥à¤¡à¥à¤‚भानां कà¥à¤·à¥‡à¤® सà¥à¤¥à¥ˆà¤°à¥à¤¯ विजया यà¥à¤°à¤¾à¤°à¥‹à¤—à¥à¤¯à¥ˆà¤¶à¥à¤µà¤°à¥à¤¯à¤¾à¤­à¤¿à¤µà¥ƒà¤¦à¥à¤§à¤¯à¤°à¥à¤¥à¤‚ सतॠसंतानचिरकाल सौमाङà¥à¤—लà¥à¤¯à¤¸à¤¿à¤¦à¥à¤§à¤¿à¤¦à¥à¤µà¤¾à¤°à¤¾ चिंतितमनो भीषà¥à¤Ÿ सिदà¥à¤§à¤¯à¤°à¥à¤¥à¤‚ वरलकà¥à¤·à¥à¤®à¥à¤¯à¤¾à¤ƒ धà¥à¤¯à¤¾à¤¨à¤¾à¤µà¤¾à¤¹à¤¨à¤¾à¤¦à¤¿ षोडश उपचार पूजां करिषà¥à¤¯à¥‡à¥¥

 

shubhe shobhane muhurte Adya brahmaNaH dvitIya parArdhe shrI sveta varAhakalpe vaivasvata manvantare kaliyuge prathama pAde jambUdvIpe bhAratavarShe bharata khaNDe daNkAraNye godAvaryAH daxiNe pArshve shAlivAhana shake bauddhAvatAre rAmaxetre asmin.h vartamAne….. nAma saMvatsare

daxiNAyAne varSha R^itau shrAvaNa mAse sukla paxe….thitau bhR^igu vAsare shubha naxatre shubha yoge shubha karaNe evaM guNa visheShaNa vishiShTAyAM shubha tithau bhAratIramaNa mukhyaprANAntargata shrI laxmInArAyaNa preraNayA shrI laxmI nArAyaNa prItyartaM asmAkaM saha kuDuMbhAnAM xema sthairya vijayA yurArogyaishvaryAbhivR^iddhayarthaM sat saMtAnachirakAla saumA~NgalyasiddhidvArA chiMtitamano bhIShTa siddhayarthaM varalaxmyAH dhyAnAvAhanAdi ShoDasha upachAra pUjAM kariShye ||

 

YAMANA PUJA:

 

Note:  Yamana puja & the primary pancha upachara puja to the Varalakshmi Kalasa can be performed near the Tulasi Brindavana in the fore court near the main door of the house.

 

In a Kalasa Vessel (Silver, copper, Bronze) pour pure water with a little turmeric powder, arrange mango leaves around the opening edge of the vessel with the stem of the leaves touching the water & the leaf portion projecting out.  Place a coconut, duly smeared with turmeric powder with kumkum thilak, on the vessel opening with the fibre portion pointing upward.  Commence the Yamuna Puja.

 

Dhadhanga Yamuna poojam karishye

 

Let flow water through the right palm into the pyala.

 

1.      DHYANAM:

 

लोकपालसà¥à¤¤à¥à¤¤à¤¾à¤‚देवीमिंदà¥à¤°à¤¨à¥€à¤²à¤¸à¤®à¤ªà¥à¤°à¤­à¤¾à¤‚।

यमà¥à¤¨à¥‡ तà¥à¤µà¤¾à¤®à¤¹à¤‚ धà¥à¤¯à¤¾à¤¯à¥‡ सरà¥à¤µà¤•à¤¾à¤®à¤¾à¤°à¥à¤¥ सिदà¥à¤§à¤¯à¥‡à¥¥

lokapAlastutAMdevImiMdranIlasamaprabhAM |

yamune tvAmahaM dhyAye sarvakAmArtha siddhaye ||

 

2.      AAVAHANAM:

 

शà¥à¤°à¥€à¤‚ इमं मे गङà¥à¤—े यमà¥à¤¨à¥‡ सरसà¥à¤µà¤¤à¤¿ शà¥à¤¤à¥à¤¦à¥à¤°à¤¿à¤¸à¥à¤¤à¥‹à¤®à¤‚ सचता पà¥à¤°à¥à¤·à¥à¤£à¤¯à¤¾à¥¤

असिकà¥à¤¨à¤¯à¤¾ मरà¥à¤¦à¥à¤µà¥ƒà¤§à¥‡ वितसà¥à¤¤à¤¯à¤¾à¤°à¥à¤œà¥€à¤•à¥€à¤¯à¥‡ शà¥à¤°à¥ƒà¤£à¥à¤¹à¥à¤¯à¤¾ सà¥à¤·à¥‹à¤®à¤¯à¤¾à¥¥

सरसà¥à¤µà¤¤à¤¿ नमसà¥à¤¤à¥à¤­à¥à¤¯à¤‚ सरà¥à¤µà¤•à¤¾à¤®à¤ªà¥à¤°à¤¦à¤¾à¤¯à¤¿à¤¨à¤¿à¥¤

आगचà¥à¤›à¤¦à¥‡à¤µà¤¿ यमà¥à¤¨à¥‡ वà¥à¤°à¤¤à¤¸à¤‚पूरà¥à¤¤à¤¿à¤¹à¥‡à¤¤à¤µà¥‡à¥¥

शà¥à¤°à¥€ यमà¥à¤¨à¤¾à¤¯à¥ˆ नमः

असà¥à¤®à¤¿à¤¨à¥à¤•à¤²à¤¶à¥‡ यमà¥à¤¨à¤¾à¤®à¤¾à¤µà¤¾à¤¹à¤¯à¤¾à¤®à¤¿

shrIM imaM me ga~Nge yamune sarasvati shutudristomaM sachatA puruShNayA |

asiknayA marudvR^idhe vitastayArjIkIye shrR^iNuhyA suShomayA ||

sarasvati namastubhyaM sarvakAmapradAyini |

AgachChadevi yamune vratasaMpUrtihetave ||

shrI yamunAyai namaH

asminkalashe yamunAmAvAhayAmi

 

3.      AASANAM

Sprinkle manthrakshate on the kalasa

सिंहासनसमारà¥à¤¢à¥‡ देवशकà¥à¤¥à¤¿à¤¸à¤®à¤¨à¥à¤µà¤¿à¤¤à¥‡

सरà¥à¤µà¤²à¤•à¥à¤·à¤£à¤¸à¤‚पूरà¥à¤£à¥‡ यमà¥à¤¨à¤¾à¤¯à¥ˆ नमोसà¥à¤¤à¥à¤¤à¥‡à¥¥

siMhAsanasamAruDhe devashakthisamanvite

sarvalaxaNasaMpUrNe yamunAyai namostute ||

 

4.      PADHYAM:

Offer water in the Uddharani thrice to wash feet.

रà¥à¤¦à¥à¤°à¤ªà¤¾à¤¦à¥‡ नमसà¥à¤¤à¥à¤­à¥à¤¯à¤‚ सरà¥à¤µà¤²à¥‹à¤•à¤¹à¤¿à¤¤à¤ªà¥à¤°à¤¿à¤¯à¥‡à¥¤

सरà¥à¤µà¤ªà¤¾à¤ª पà¥à¤°à¤¶à¤®à¤¨à¤¿ तरङिणà¥à¤¯à¥ˆ नमोऽसà¥à¤¤à¥à¤¤à¥‡à¥¥

पादà¥à¤¯à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿à¥¥

rudrapAde namastubhyaM sarvalokahitapriye |

sarvapApa prashamani tara~NiNyai namo.astute ||

pAdyaM samarpayAmi ||

 

5.      ARGYAM:

Offer water in the Uddharani thrice to wash hands.

तारà¥à¤•à¥à¤·à¥à¤¯à¤ªà¤¾à¤¦à¥‡ नमसà¥à¤¤à¥à¤­à¥à¤¯à¤‚ शङà¥à¤•à¤°à¤ªà¥à¤°à¤¿à¤¯à¤­à¤¾à¤®à¤¿à¤¨à¥€à¥¤

सरà¥à¤µà¤•à¤¾à¤®à¤ªà¥à¤°à¤¦à¥‡ देवि यमà¥à¤¨à¥‡ ते नमो नमः॥

अरà¥à¤˜à¥à¤¯à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿à¥¥

tArxyapAde namastubhyaM sha~NkarapriyabhAminI |

sarvakAmaprade devi yamune te namo namaH ||

arghyaM samarpayAmi ||

 

6.      AACHAMANIYAM:

Offer water in the Uddharani thrice to wash mouth.

विषà¥à¤£à¥à¤ªà¤¾à¤¦à¥‹à¤¦à¥à¤­à¤µà¥‡ देवि सरà¥à¤µà¤¾à¤­à¤°à¤£à¤­à¥‚षिते।

कृषà¥à¤£à¤®à¥‚रà¥à¤¤à¥‡ महादेवि कृषà¥à¤£à¤µà¥‡à¤£à¥à¤¯à¥ˆ नमोऽसà¥à¤¤à¥ ते॥

viShNupAdodbhave devi sarvAbharaNabhUShite |

kR^iShNamUrte mahAdevi kR^iShNaveNyai namo.astu te ||

 

7.      MADHUPARKAM

Offer thrice a mixture of curd, ghee, honey

सरà¥à¤µà¤ªà¤¾à¤ªà¤¹à¤°à¥‡ देवि विशà¥à¤µà¤¸à¥à¤¯ पà¥à¤°à¤¿à¤¯à¤¦à¤°à¥à¤¶à¤¿à¤¨à¤¿à¥¤

सौभागà¥à¤¯à¤‚ यमà¥à¤¨à¥‡ देवि यमà¥à¤¨à¤¾à¤¯à¥ˆ नमोऽसà¥à¤¤à¥ ते ||

मधà¥à¤ªà¤°à¥à¤•à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

sarvapApahare devi vishvasya priyadarshini |

saubhAgyaM yamune devi yamunAyai namo.astu te ||

madhuparkaM samarpayAmi

 

8.       PANCHAMRUTHA ABHISHEKAM:

Milk, curd, ghee, honey, sugar, mango or banana

(Shaka vrata- mango or sugar is used. 

Dhadhi vrata – Curd is not used for abhisheka)

नंदिपादे महादेवि शङà¥à¤•à¤°à¤¾à¤§à¥‡à¤¶à¤°à¥€à¤°à¤¿à¤£à¤¿à¥¤

सरà¥à¤µ लोकहिते देवि भीमरथà¥à¤¯à¥ˆ नमोऽसà¥à¤¤à¥à¤¤à¥‡à¥¥

पञà¥à¤šà¤¾à¤®à¥ƒà¤¤à¤¸à¥à¤¨à¤¾à¤¨à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

naMdipAde mahAdevi sha~NkarAdhesharIriNi |

sarva lokahite devi bhImarathyai namo.astute ||

pa~nchAmR^itasnAnaM samarpayAmi

 

9.       SUDDHODHAKASNANAM

Offer water for Achamana

सिंहपादोदà¥à¤­à¤µà¥‡ देवि नारसिंह समपà¥à¤°à¤­à¥‡

सरà¥à¤µà¤²à¤•à¥à¤·à¤£à¤¸à¤‚पूरà¥à¤£à¥‡ भवनाशिनि ते नमः

शà¥à¤¦à¥à¤§à¥‹à¤¦à¤• सà¥à¤¨à¤¾à¤¨à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

Offer water for Achamana

सà¥à¤¨à¤¾à¤¨à¤¾à¤¨à¤‚तरं आचमनीयं समरà¥à¤ªà¤¯à¤¾à¤®à¤¿à¥¥

siMhapAdodbhave devi nArasiMha samaprabhe

sarvalaxaNasaMpUrNe bhavanAshini te namaH

shuddhodaka snAnaM samarpayAmi

Offer water for Achamana

snAnAnaMtaraM AchamanIyaM samarpayAmi ||

 

10.  VASTRAM

Offer two cloths (Adorn Devi with cotton garland having two rows) Phoolvastra.

विषà¥à¤£à¥à¤ªà¤¾à¤¦à¤¾à¤¬à¥à¤œà¤¸à¤‚भूते गङà¥à¤—े तà¥à¤°à¤¿à¤ªà¤¥à¤—ामिनि।

सरà¥à¤µà¤ªà¤¾à¤ªà¤¹à¤°à¥‡ देवि भागीरथà¥à¤¯à¥ˆ नमोऽसà¥à¤¤à¥à¤¤à¥‡à¥¥

वसà¥à¤¤à¥à¤°à¤¯à¥à¤—à¥à¤®à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

viShNupAdAbjasaMbhUte ga~Nge tripathagAmini |

sarvapApahare devi bhAgIrathyai namo.astute ||

vastrayugmaM samarpayAmi

 

11.  KANCHUKAM (BLOUSE)

Offer blouse (Two cotton buds dyed in kumkum to keep the cotton garland- vasthra in place)

तà¥à¤°à¤¯à¤‚बकजटोदà¥à¤­à¥‚ते गौतमसà¥à¤¯à¤¾à¤˜à¤¨à¤¾à¤¶à¤¿à¤¨à¤¿à¥¤

सपà¥à¤¤à¤§à¤¾ सागरं याति गोदावरि नमोऽसà¥à¤¤à¥ ते॥

कंचà¥à¤•à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

trayaMbakajaTodbhUte gautamasyAghanAshini |

saptadhA sAgaraM yAti godAvari namo.astu te ||

kaMchukaM samarpayAmi

 

12.  ABHARANAM:

Offer jewels- sprinkle manthrakshate

सà¥à¤µà¤°à¥à¤£à¤­à¥‚षितं दिवà¥à¤¯à¤‚ नानारतà¥à¤¨ सà¥à¤¶à¥‹à¤­à¤¿à¤¤à¤‚।

तà¥à¤°à¥ˆà¤²à¥‹à¤•à¥à¤¯ पूजिते देवि गृहाणाभरणं शà¥à¤­à¤‚॥

आभरणानि समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

 suvarNabhUShitaM divyaM nAnAratna sushobhitaM |

trailokya pUjite devi gR^ihANAbharaNaM shubhaM ||

AbharaNAni samarpayAmi

 

13.  GANDHAM SAMARPANAM

Anoint with Sandal paste

करà¥à¤ªà¥‚रागरॠकसà¥à¤¤à¥‚री रोचनादिभिरनà¥à¤µà¤¿à¤¤à¤‚।

गंधं दासà¥à¤¯à¤¾à¤®à¥à¤¯à¤¹à¤‚ देवि पà¥à¤°à¥€à¤¤à¥à¤¯à¤°à¥à¤¥à¤‚ पà¥à¤°à¤¤à¤¿à¤—ृहà¥à¤¯à¤¤à¤¾à¤‚॥

गंधं समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

karpUrAgaru kastUrI rochanAdibhiranvitaM |

gaMdhaM dAsyAmyahaM devi prItyarthaM pratigR^ihyatAM ||

gaMdhaM samarpayAmi

 

14.  AKSHATHA SAMARPANAM

Place a round dot with akshatha on Devi

शà¥à¤µà¥‡à¤¤à¤¾à¤‚शà¥à¤š चंदà¥à¤°à¤µà¤°à¥à¤£à¤¾à¤­à¤¾à¤¨à¥â€Œ हरिदà¥à¤°à¤¾à¤°à¤—रञà¥à¤œà¤¿à¤¤à¤¾à¤¨à¥â€Œà¥¤

अकà¥à¤·à¤¤à¤¾à¤‚शà¥à¤š सरिचà¥à¤›à¥à¤°à¥‡à¤·à¥à¤ à¥‡ ददामियमà¥à¤¨à¥‡ शà¥à¤­à¥‡à¥¥

अकà¥à¤·à¤¤à¤¾à¤¨à¥â€Œ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

  shvetAMshcha chaMdravarNAbhAn.h haridrAragara~njitAn.h |

axatAMshcha sarichChreShThe dadAmiyamune shubhe ||

axatAn.h samarpayAmi

 

15.  HARIDHRA KUNKUMAMA SAMARPANAM

Offer Turmeric powder, Kumkuma to Devi

कंठसूतà¥à¤°à¤‚ तालपतà¥à¤°à¤‚ हरिदà¥à¤°à¤¾à¤•à¥à¤‚कà¥à¤®à¤¾à¤‚ जनं।

सिंदूरादि पà¥à¤°à¤¦à¤¾à¤¸à¥à¤¯à¤¾à¤®à¤¿ सौभागà¥à¤¯à¤‚ देहि मेऽवà¥à¤¯à¤¯à¥‡à¥¥

सौभागà¥à¤¯à¤¦à¥à¤°à¤µà¥à¤¯à¤‚ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

  kaMThasUtraM tAlapatraM haridrAkuMkumAM janaM |

siMdUrAdi pradAsyAmi saubhAgyaM dehi me.avyaye ||

saubhAgyadravyaM samarpayAmi

 

16.  PUSHPAM

Offer flower garland to Devi.

केतकीजाजिपà¥à¤¨à¥à¤¨à¤¾à¤—ैशà¥à¤šà¤‚पकैरà¥à¤µà¤•à¥à¤³à¥ˆà¤¶à¥à¤¶à¥à¤­à¥ˆà¤ƒà¥¤

पूजयामिच देवेशि यमà¥à¤¨à¥‡ भकà¥à¤¤à¤µà¤¤à¥à¤¸à¤²à¥‡à¥¥

पà¥à¤·à¥à¤ªà¤¾à¤£à¤¿ समरà¥à¤ªà¤¯à¤¾à¤®à¤¿

  ketakIjAjipunnAgaishchaMpakairvakuLaishshubhaiH |

pUjayAmicha deveshi yamune bhaktavatsale ||

puShpANi samarpayAmi

 

17.  ANGA POOJA

चञà¥à¤šà¤²à¤¾à¤¯à¥ˆ नमः -  पादौ पूजयामि  feet

चपलायै नमः - गà¥à¤²à¥à¤«à¥Œ पूजयामि legs

गिरिजायै नमः - जंघे पूजयामि Shin

लोकवंदितायैनमः -  जानà¥à¤¨à¥€ पूजयामि- knee

पीतांबरधरायै नमः - ऊरॠपूजयामि-  Thighs

भकà¥à¤¤à¤µà¤¤à¥à¤¸à¤²à¤¾à¤¯à¥ˆ नमः - कटिं पूजयामि-  hip

परायै नमः - नाभिं पूजयामि- navel

कालिंदà¥à¤¯à¥ˆà¤¨à¤®à¤ƒ - गà¥à¤¹à¥à¤¯à¤‚ पूजयामि- genital organs

गौरà¥à¤¯à¥ˆ नमः - उदरं पूजयामि- stomach

कà¥à¤‚भसà¥à¤¤à¤¨à¥à¤¯ नमः - सà¥à¤¤à¤¨à¥Œ पूजयामि- breast

अघहंतà¥à¤°à¥à¤¯à¥ˆ नमः - भà¥à¤œà¥Œ पूजयामि- Shoulders

रकà¥à¤¤à¤•à¤‚ठà¥à¤¯à¥ˆ नमः - कणà¥à¤ à¤‚ पूजयामि- neck

सà¥à¤®à¥à¤–ायैनमः - मà¥à¤–ं पूजयामि- Face

भागीरथà¥à¤¯à¥ˆà¤¨à¤®à¤ƒ - ओषà¥à¤ à¥Œ पूजयामि- lips

सà¥à¤¨à¤¾à¤¸à¤¿à¤•à¤¾à¤¯à¥ˆ नमः- नासिकां पूजयामि- nose

उतà¥à¤ªà¤²à¤¾à¤•à¥à¤·à¥à¤¯à¥ˆà¤¨à¤®à¤ƒ - नेतà¥à¤°à¥‡ पूजयामि- eyes

ताटङà¥à¤•à¤§à¤¾à¤°à¤¿à¤£à¥à¤¯à¥ˆ नमः - करà¥à¤£à¥Œ पूजयामि- ears

तà¥à¤™à¥à¤—ायै नमः - ललाटमà¥â€Œ पूजयामि- forehead

भदà¥à¤°à¤¾à¤¯à¥ˆ नमः - शिरः पूजयामि- head

यमà¥à¤¨à¤¾à¤¯à¥ˆ नमः – सरà¥à¤µà¤¾à¤™à¥à¤—ानिपूजयामि- whole body

cha~nchalAyai namaH -  pAdau pUjayAmi- feet

chapalAyai namaH - gulphau pUjayAmi- legs

girijAyai namaH - jaMghe pUjayAmi- Shin

lokavaMditAyainamaH -  jAnunI pUjayAmi- knee

pItAMbaradharAyai namaH - Uru pUjayAmi- Thighs

bhaktavatsalAyai namaH - kaTiM pUjayAmi- hip

parAyai namaH - nAbhiM pUjayAmi- navel

kAliMdyainamaH - guhyaM pUjayAmi- genital organs

gauryai namaH - udaraM pUjayAmi- stomach

kuMbhastanya namaH - stanau pUjayAmi- breast

aghahaMtryai namaH - bhujau pUjayAmi-  shoulders

raktakaMThyai namaH - kaNThaM pUjayAmi- neck

sumukhAyainamaH - mukhaM pUjayAmi- Face

bhAgIrathyainamaH - oShThau pUjayAmi- lips

sunAsikAyai namaH- nAsikAM pUjayAmi- nose

utpalAxyainamaH - netre pUjayAmi- eyes

tATa~NkadhAriNyai namaH - karNau pUjayAmi- ears

tu~NgAyai namaH - lalATam.h pUjayAmi- forehead

bhadrAyai namaH - shiraH pUjayAmi- head

yamunAyai namaH - sarvA~NgAnipUjayAmi- Whole body

 

bhAratIramaNa mukhyaprANaNtargata shrI kR^iShNArpanamastu

-- parameshvara bhaktirnAma niravadhika ananta anavadya kalyANaguNatva GYAnapUrvakaHsvAtmAtmIya samasta vastubhyo aneka guNAdhiko antarAya sahasrenApya pratibaddo nirantara premapravAhaH ------------- a verse from Nyaya Sudha

Devotion to the Lord is that continuously surging flood of deep love & attachment to the Lord of the Universe, which is impregnable by any amount of obstacles encountered in its march. It should be of such a quality & texture as would transcend all other forms of love which one may bear towards one's own self, or to his nearest & dearest ones in life, or to his most cherished possessions. It should be founded on an unshakable intellectual & emotional conviction in the Majesty of the Lord- as the embodiment of all spiritual excellences.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...