Jump to content
IndiaDivine.org

Ram Raksha Stotra

Rate this topic


Guest guest

Recommended Posts

Guest guest

Dear sanya,

 

Yes it is a very useful stotra. Hope it helps those who are in need.

 

Sincerely,

 

Priya

 

 

 

 

 

 

 

, sanya mehra

<sanyamehra_80 wrote:

>

> Hello Priya Ji

>

> Wanted to thank you for the Ram raksham stotra

> Its beautiful Thanks for sending it to everyone.

>

> Yours sincerely

> Sanya

>

>

>

>

>

> Did you know? You can CHAT without downloading messenger. Know how!

>

Link to comment
Share on other sites

Guest guest

dear priya ji im also thankful for the beautiful stotra but i wish someone wld help with the words in english so htat i can recite along with the audio i donknow hindi ive requested but im not getting the text in english.i have the translation but i wnat the text to be recited like in the audio.ill be thankful for that if i can get it.pranam priyaji. < wrote: Dear sanya, Yes it is a very useful stotra. Hope it helps those who are in need. Sincerely, Priya

, sanya mehra <sanyamehra_80 wrote: > > Hello Priya Ji > > Wanted to thank you for the Ram raksham stotra > Its beautiful Thanks for sending it to everyone. > > Yours sincerely > Sanya > > > > > > Did you know? You can CHAT without downloading messenger. Know how! > (s)radhu(f)

Here’s a new way to find what you're looking for - Answers

Link to comment
Share on other sites

  • 6 months later...

Ram Raksha Stotra

 

Viniyogah:

 

Aasya Shriramrakshastrotamantrasya budhkaushik hrishi:

 

ShriSitaramcandro devta anushtup Chanda: Sita shakti:

 

Shriman hanuman keelkam ShriRamcandapreetyeRthe

 

Ramrakshastotrajape vinyOgah:

 

 

 

 

 

Dhyaaedaajaanu baahum dhyaanam dhrit shar

dhanusham badhhpadmaasanastham

 

Peetam vaaso vasaanam navkamaldalspardhinetram prasannam .

 

Vamaankaarooddh sita mukhkamal milallochanam neerdaabham

naanaalankaar deeptam dadhat murujataamandalam Ramchandram .

 

STOTRAM

 

Charitam Raghunaathasya shut koti pravistaram I

 

Ekaikam aksharam punsaam mahaa paatak naashanam II 1 II

 

 

 

Dhyaatvaa nilotpal shyaamam Ramam rajeev lochanam I

 

Jaanaki lakshmanopetam jataa mukut manditam II 2 II

 

 

 

Saasitoor dhanurbaan paanim naktam charaantakam I

 

Swalilayaa jagat traatumaavirbhuntam ajam vibhum II 3 II

 

 

 

Ram rakshaam patthet praagyaha paapaghaneem sarv kaamdam I

 

Shiro may Raaghavah paatu bhaalam Dasharathaatmjah II 4 II

 

 

 

Kausalyeyo Drishau Paatu Vishvaamitra priyah shrutee I

 

Ghraanam paatu makha traataa mukham saumitrivatsala II 5 II

 

 

 

Jihvaam vidyaa nidhih paatu kanttham bharat vanditah .

 

Skandhau divyaayudhah paatu bhujau bhagnesh kaarmukah II6II

 

 

 

Karau seetapatih paatu hridayam jaamadagnyajit I

 

Madhyam paatu khara dhwansi naabhim jaambvadaashrayah II7II

 

 

 

Sugriveshah katee paatu sakthini hanumat prabhuh I

 

Uru Raghoot tamah paatu rakshakul vinaashkrit II 8 II

 

 

 

Jaahnuni Setukrit Paatu janghey dasha mukhaantakah I

 

Paadau vibhishan shreedah paatu Ramokhilam vapuh II 9 II

 

 

 

Etaam Ram balopetaam rakshaam yah sukriti patthet I

 

Sa chiraayuh sukheeputri vijayi vinayi bhavet II 10 II

 

 

 

Paataal bhutalavyom chaari nash chadmchaarinah I

 

Na drashtumapi shaktaaste rakshitam ramnaambhih II 11 II

 

 

 

Rameti Rambhadreti Ramchandreti vaa smaran I

 

Naro na lipyate paapeir bhuktim muktim chavindati II 12 II

 

 

 

Jagat jaitreik mantrein Ram naam naabhi rakshitam I

 

Yah kantthe dhaareytasya karasthaah sarv siddhyah II 13 II

 

 

 

Vajra panjar naamedam yo Ramkavacham smaret I

 

Avyaa hataagyah sarvatra labhate jai mangalam II 14 II

 

 

 

Aadisht vaan yathaa swapne Ram rakshaimaam harah I

 

Tathaa likhit vaan praatah prabu dho budh kaushikah II 15 II

 

 

 

Aaraamah kalpa vrikshaanam viraamah sakalaapadaam I

 

Abhiraam strilokaanam Ramahi Shrimaansah nah prabhuh II 16 II

 

 

 

Tarunau roop sampannau sukumaarau mahaa balau I

 

Pundreek vishaalaakshau cheerkrishnaa jinaambarau II 17 II

 

 

 

Fala moolaa shinau daantau taapasau brahma chaarinau I

 

putrau dashrathasyetau bhraatarau Ram Lakshmanau II 18 II

 

 

 

Sharanyau sarv satvaanaam shreshtthau sarv dhanush mataam I

 

Rakshah kul nihantaarau traayetaam no raghuttamau II 19 II

 

 

 

Aattasajjadhanushaa vishusprishaa vakshyaashug nishang sanginau I

 

Rakshnaaya mum Ram lakshmanaa vagratah pathi sadaiv gachhtaam II 20 II

 

 

 

Sannadah kavachi khadagi chaap baan dharo yuvaa I

 

Gachhan manorathaa nashch Ramah paatu salakshmanah II 21 II

 

 

 

Ramo daashraltih shooro lakshmanaaru charo balee I

 

Kaakutsthah purushah purnah kausalyeyo raghuttmah II 22 II

 

 

 

Vedaant vedyo yagneshah puraan puru shottamah I

 

Jaanaki vallabhah shrimaan prameya paraakramah !! 23 II

 

 

 

Ityetaani japan nityam madabhaktah shraddhyaan vitah I

 

Ashvamedhaadhikam punyam sampraapnoti na sanshayah II24II

 

 

 

Ramam doorvaadal shyaamam padmaaksham peet vaasasam I

 

Stuvanti naambhirdivyern te sansaarino naraah II 25 II

 

 

 

Ramam Lakshman poorvajam raghuvaram sitapatim sundaram I

 

Kaakutstham karunarnvam gunnidhim viprapriyam dhaarmikam II26 II

 

 

 

Raajendram satyasandham Dashrath tanayam shyaamalam shaantmurtium

 

Vande Lokaabhiraamam Raghukultilakam Raghavam Raavanaarim I

 

Ramaay Rambhadraay Ramchandraay Vedhasey

 

Raghunaathaay naathaay sitayah paataye namah II 27 II

 

 

 

Shri Ram Ram Raghunandan Ram Ram

 

Shri Ram Ram Bharataagraj Ram Ram

 

Shri Ram Ram Runkarkash Ram Ram

 

Shri Ram Ram Sharanam bhav Ram Ram II 28 II

 

 

 

Shri Ram Chandra Charan

 

Shri Ram Chandra Charanau manasaa smaraami

 

Shri Ram Chandra Charanau vachasaa grinaami

 

Shri Ram Chandra Charanau Shirasaa namaami

 

Shri Ram Chandra Charanau Sharanam prapadye II 29 II

 

 

 

Maataa Ramo Matpitaa. Ram Chandrah

 

Swaami Ramo matsakhaa Ram Chandrah

 

Sarvasvam may Ram Chandra Dayaalur

 

Naanyam jaane naive jaane na jaane II 30 II

 

 

 

Dakshiney Lakshmano yasya vaame cha janakaatmajaa I

 

Purato marutir yasya tama vande Raghunandanam II 31 II

 

 

 

Lokaabhi Ramam rana rangdheeram

 

Rajeev netram Raghuvansh naatham

 

Kaarunya roopam karunaa karantam

 

Shri Ram Chandram Sharanam prapadye II 32 II

 

 

 

Manojavam maarut tulya vegam

 

Jitendriyam buddhi mataam varishttham

 

Vaataatmjam vaanar youth mukhyam

 

Shri Ram dootam Sharanam prapadye II 33 II

 

 

 

Koojantam Ram raameti madhuram madhuraaksharam I

 

Aaruhya Kavitaa Shakhaam vande Vaalmikilokilam II 34 II

 

 

 

Aapdaampahar taaram daataaram sarvsampdaam I

 

Lokaabhiramam Shri Ramam bhooyo bhooyo namaamya hum II 35 II

 

 

 

Bharjanam bhav beejaanaam arjanam sukh sampdaam I

 

Tarjanam yum dootaanaam Ram Rameti garjanam II 36 II

 

 

 

Ramo Rajmani sadaa vijayate Ramam Ramesham bhaje

 

Ramenaa bhihtaa nishaacharchamoo Ramaay tasmai namah

 

Ramannaasti paraayanam partaram Ramasya daasosmyaham

 

Rame Chittalayah sadaa bhavtu me bho Ram maamudhhar II 37 II

 

 

 

Ram Rameti Rameti Ramey Rame manoramey I

 

Sahastra naam tatulyam Ram naam varaananey II 38 II

 

 

 

 

 

 

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...