Jump to content
IndiaDivine.org

Fw: [Abhinavagupta] References of Rashis in the Vedaas and the Vedanga Jyotisha.

Rate this topic


Guest guest

Recommended Posts

Guest guest

--- On Mon, 6/22/09, Sarvesh <Sarvesh wrote:

 

 

Sarvesh <Sarvesh

[Abhinavagupta] Re: References of Rashis in the Vedaas and the Vedanga

Jyotisha.

" *Abinavagupta " <abhinavagupta >

Monday, June 22, 2009, 8:08 AM

 

 

 

 

 

 

 

 

namaste Shri Kaul-ji

 

I refer to the Critical Edition publsihed by Bhandarkar Oriental Research

Institute Pune. The said lines are found in almost all the known recensions of

the bhArata, therefore certainly would be present in the gItA press edition you

are referring to, although the chapter numbers might differ.

 

Although you can download the text from various sites on the Internet including

from BORI site, for your convenience I append below the text of the 47th section

of the fifth book - hoping it is allowed here, and seeking forgiveness in

advance if it is against the convention.

 

Warm Regards

 

Sarvesh Tiwari

 

05047001 धृतराष्ट्र उवाच

05047001a पृच्छामि त्वां संजय राजमध्ये; किम् अब्रवीद् वाक्यम् अदीनसत्त्वः

05047001c धनंजयस् तात युधां प्रणेता; दुरात्मनां जीवितच्छिन् महात्मा

 

05047002 संजय उवाच

05047002a दुर्योधनो वाचम् इमां शृणोतु; यद् अब्रवीद् अर्जुनो योत्स्यमानः

05047002c युधिष्ठिरस्यानुमत् ए महात्मा; धनंजयः शृण्वतः केशवस्य

05047003a अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः

05047003c अवोचन् मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्

05047004a ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्

05047004c यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम्

05047005a यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे

05047005c तथाशृण्वन् पाण्डवाः सृञ्जयाश् च; किरीटिना वाचम् उक्तां समर्थाम्

05047006a इत्य् अब्रवीद् अर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः

05047006c न चेद् राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीड् हस्य राज्ञः

05047006e अस्ति नूनं कर्म कृतं पुरस्ताद्; अनिर्विष्टं पापकं धार्तराष्ट्रैः

05047007a येषां युद्धं भीमसेनार्जुनाभ्यां ; तथाश्विभ्यां वासुदेवेन चैव

05047007c शैनेयेन ध्रुवम् आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च

05047007e युधिष्ठिरेणेन्द्रक ल्पेन चैव; यो ऽपध्यानान् निर्दहेद् गां दिवं च

05047008a तैश् चेद् युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तो ऽर्थः सकलः

पाण्डवानाम्

05047008c मा तत् कार्षीः पाण्डवार्थाय हेतोर्; उपैहि युद्धं यदि मन्यसे त्वम्

05047009a यां तां वने दुःखशय्याम् उवास; प्रव्राजितः पाण्डवो धर्मचारी

05047009c आशिष्यते दुःखतराम् अनर्थाम्; अन्त्यां शय्यां धार्तराष्ट्रः परासुः

05047010a ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन

05047010c अन्यायवृत्तः कुरुपाण्डवेयान्; अध्यातिष्ठद् धार्तराष्ट्रो दुरात्मा

05047011a मायोपधः प्रणिधानार्जवाभ्या M; तपोदमाभ्यां धर्मगुप्त्या बलेन

05047011c सत्यं ब्रुवन् प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानो ऽतिवेलम्

05047012a यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत् तं वर्षपूगान् सुघोरम्

05047012c अवस्रष्टा कुरुषूद्वृत्तचेतास्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047013a कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत् कक्षम् अग्निर् निदाघे

05047013c एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तो ऽनुवीक्ष्य

05047014a यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्

05047014c दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047015a महासिंहो गाव इव प्रविश्य; गदापाणिर् धार्तराष्ट्रान् उपेत्य

05047015c यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047016a महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी

05047016c सकृद् रथेन प्रतियाद् रथौघान्; पदातिसंघान् गदयाभिनिघ्नन्

05047017a सैन्यान् अनेकांस् तरसा विमृद्नन्; यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्

05047017c छिन्दन् वनं परशुनेव शूरस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047018a तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य

05047018c पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम्

05047019a हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशो ऽधृष्टयोधम्

05047019c शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047020a उपासङ्गाद् उद्धरन् दक्षिणेन; परःशतान् नकुलश् चित्रयोधी

05047020c यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047021a सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो याम् अशेत

05047021c आशीविषः क्रुद्ध इव श्वसन् भृशं; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047022a त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः

05047022c रथैः शुभ्रैः सैन्यम् अभिद्रवन्तो; दृष्ट्वा पश्चात् तप्स्यते

धार्तराष्ट्रः

05047023a शिशून् कृतास्त्रान् अशिशुप्रकाशान्; यदा द्रष्टा कौरवः पञ्च शूरान्

05047023c त्यक्त्वा प्राणान् केकयान् आद्रवन्तस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047024a यदा गतोद्वाहम् अकूजनाक्षं; सुवर्णतारं रथम् आततायी

05047024c दान्तैर् युक्तं सहदेवो ऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते

मार्गणौघैः

05047025a महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्

05047025c सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047026a ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः

05047026c गान्धारिम् आर्च्छंस् तुमुले क्षिप्रकारी; क्षेप्ता जनान् सहदेवस् तरस्वी

05047027a यदा द्रष्टा द्रौपदेयान् महेषूञ्; शूरान् कृतास्त्रान् रथयुद्धकोविदान्

05047027c आशीविषान् घोरविषान् इवायतस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047028a यदाभिमन्युः परवीरघाती; शरैः परान् मेघ इवाभिवर्षन्

05047028c विगाहिता कृष्णसमः कृतास्त्रस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047029a यदा द्रष्टा बालम् अबालवीर्यं; द्विषच्चमूं मृत्युम् इवापतन्तम्

05047029c सौभद्रम् इन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047030a प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः

05047030c यदा क्षेप्तारो धार्तराष्ट्रान् ससैन्यांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047031a वृद्धौ विराटद्रुपदौ महारथौ; पृथक् चमूभ्याम् अभिवर्तमानौ

05047031c यदा द्रष्टारौ धार्तराष्ट्रान् ससैन्यांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047032a यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्; शिरांसि यूनां समरे रथस्थः

05047032c क्रुद्धः शरैश् छेत्स्यति चापमुक्तैस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047033a यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा

05047033c मत्स्यैः सार्धम् अनृशंसरूपैस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047034a ज्येष्ठं मात्स्यानाम् अनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात्

05047034c यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047035a रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे

05047035c न जातु नः शत्रवो धारयेयुर्; असंशयं सत्यम् एतद् ब्रवीमि

05047036a यदा शिखण्डी रथिनः प्रचिन्वन्; भीष्मं रथेनाभियाता वरूथी

05047036c दिव्यैर् हयैर् अवमृद्नन् रथौघांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047037a यदा द्रष्टा सृञ्जयानाम् अनीके; धृष्टद्युम्नं प्रमुखे रोचमानम्

05047037c अस्त्रं यस्मै गुह्यम् उवाच धीमान्; द्रोणस् तदा तप्स्यति धार्तराष्ट्रः

05047038a यदा स सेनापतिर् अप्रमेयः; पराभवन्न् इषुभिर् धार्तराष्ट्रान्

05047038c द्रोणं रणे शत्रुसहो ऽभियाता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047039a ह्रीमान् मनीषी बलवान् मनस्वी; स लक्ष्मीवान् सोमकानां प्रबर्हः

05047039c न जातु तं शत्रवो ऽन्ये सहेरन्; येषां स स्याद् अग्रणीर् वृष्णिसिंहः

05047040a ब्रूयाच् च मा प्रवृणीष्वेति लोके; युद्धे ऽद्वितीयं सचिवं रथस्थम्

05047040c ziner नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम्

05047041a यदा शिनीनाम् अधिपो मयोक्तः; शरैः परान् मेघ इव प्रवर्षन्

05047041c प्रच्छादयिष्यञ् शरजालेन योधांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047042a यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर् दृढधन्वा महात्मा

05047042c सिंहस्येव गन्धम् आघ्राय गावः; संवेष्टन्ते शत्रवो ऽस्माद् यथाग्नेः

05047043a स दीर्घबाहुर् दृढधन्वा महात्मा; भिन्द्याद् गिरीन् संहरेत् सर्वलोकान्

05047043c अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति

05047044a चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान्

05047044c यथाविधं योगम् आहुः प्रशस्तं; सर्वैर् गुणैः सात्यकिस् तैर् उपेतः

05047045a हिरण्मयं श्वेतहयैश् चतुर्भिर्; यदा युक्तं स्यन्दनं माधवस्य

05047045c द्रष्टा युद्धे सात्यकेर् वै सुयोधनस्; तदा तप्स्यत्य् अकृतात्मा स

मन्दः

05047046a यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुम् उग्रम्

05047046c द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्य् अकृतात्मा स मन्दः

05047047a यदा मौर्व्यास् तलनिष्पेषम् उग्रं; महाशब्दं वज्रनिष्पेषतुल्यम्

05047047c विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः

05047048a तदा मूढो धृतराष्ट्रस्य पुत्रस्; तप्ता युद्धे दुर्मतिर् दुःसहायः

05047048c दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद् रणाग्रे

05047049a बलाहकाद् उच्चरन्तीव विद्युत्; सहस्रघ्नी द्विषतां संगमेषु

05047049c अस्थिच्छिदो मर्मभिदो वमेच् छरांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047050a यदा द्रष्टा ज्यामुखाद् बाणसंघान्; गाण्डीवमुक्तान् पततः शिताग्रान्

05047050c नागान् हयान् वर्मिणश् चाददानांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047051a यदा मन्दः परबाणान् विमुक्तान्; ममेषुभिर् ह्रियमाणान् प्रतीपम्

05047051c तिर्यग् विद्वांश् छिद्यमानान् क्षुरप्रैस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047052a यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात्

05047052c प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047053a यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्यो ऽश्वगतांश् च योधान्

05047053c शरैर् हतान् पातितांश् चैव रङ्गे; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047054a पदातिसंघान् रथसंघान् समन्ताद्; व्यात्ताननः काल इवाततेषुः

05047054c प्रणोत्स्यामि ज्वलितैर् बाणवर्षैः; शत्रूंस् तदा तप्स्यति मन्दबुद्धिः

05047055a सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम्

05047055c यदा द्रष्टा स्वबलं संप्रमूढं; तदा पश्चात् तप्स्यति मन्दबुद्धिः

05047056a कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम्

05047056c हताश्ववीराग्र्यनरे न्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम्

05047057a आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपा लसंघम्

05047057c प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः

05047058a यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश् च

05047058c तूणाव् अक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः

समेतान्

05047059a उद्वर्तयन् दस्युसंघान् समेतान्; प्रवर्तयन् युगम् अन्यद् युगान्ते

05047059c यदा धक्ष्याम्य् अग्निवत् कौरवेयांस्; तदा तप्ता धृतराष्ट्रः सपुत्रः

05047060a सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशो ऽल्पचेताः

05047060c दर्पस्यान्ते विहिते वेपमानः; पश्चान् मन्दस् तप्स्यति धार्तराष्ट्रः

05047061a पूर्वाह्णे मां कृतजप्यं कदा चिद्; विप्रः प्रोवाचोदकान्ते मनोज्ञम्

05047061c कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन्

05047062a इन्द्रो वा ते हरिवान् वज्रहस्तः; पुरस्ताद् यातु समरे ऽरीन् विनिघ्नन्

05047062c सुग्रीवयुक्तेन रथेन वा ते; पश्चात् कृष्णो रक्षतु वासुदेवः

05047063a वव्रे चाहं वज्रहस्तान् महेन्द्राद्; अस्मिन् युद्धे वासुदेवं सहायम्

05047063c स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद् विहितं दैवतैर् मे

05047064a अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत्

05047064c ध्रुवं सर्वान् सो ऽभ्यतीयाद् अमित्रान्; सेन्द्रान् देवान् मानुषे नास्ति चिन्ता

05047065a स बाहुभ्यां सागरम् उत्तितीर्षेन्; महोदधिं सलिलस्याप्रमेयम्

05047065c तेजस्विनं कृष्णम् अत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत्

05047066a गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतम् अतिप्रमाणम्

05047066c तस्यैव पाणिः सनखो विशीर्येन्; न चापि किं चित् स गिरेस् तु कुर्यात्

05047067a अग्निं समिद्धं शमयेद् भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत

05047067c hared देवानाम् अमृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत्

05047068a यो रुक्मिणीम् एकरथेन भोज्याम्; उत्साद्य राज्ञां विषयं प्रसह्य

05047068c उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा

05047069a अयं गान्धारांस् तरसा संप्रमथ्य; जित्वा पुत्रान् नग्नजितः समग्रान्

05047069c बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम्

05047070a अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान् दन्तकूरे ममर्द

05047070c अनेन दग्धा वर्षपूगान् विनाथा; वाराणसी नगरी संबभूव

05047071a यं स्म युद्धे मन्यते ऽन्यैर् अजेयम्; एकलव्यं नाम निषादराजम्

05047071c वेगेनेव शैलम् अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः

05047072a तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम्

05047072c अपातयद् बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम्

05047073a अयं सौभं योधयाम् आस खस्थं; विभीषणं मायया शाल्वराजम्

05047073c सौभद्वारि प्रत्यगृह्णाच् छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः

05047074a प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरम् असुराणाम् असह्यम्

05047074c महाबलो नरकस् तत्र भौमो; जहारादित्या मणिकुण्डले शुभे

05047075a न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः

05047075c दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम् अवारणीयम्

05047076a जानन्तो ऽस्य प्रकृतिं केशवस्य; न्ययोजयन् दस्युवधाय कृष्णम्

05047076c स तत् कर्म प्रतिशुश्राव दुष्करम्; ऐश्वर्यवान् सिद्धिषु वासुदेवः

05047077a निर्मोचने षट् सहस्राणि हत्वा; संछिद्य पाशान् सहसा क्षुरान्तान्

05047077c मुरं हत्वा विनिहत्यौघराक्षस् अं; निर्मोचनं चापि जगाम वीरः

05047078a तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः

05047078c शेते स कृष्णेन हतः परासुर्; वातेनेव मथितः कर्णिकारः

05047079a आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च

05047079c श्रिया वृतो यशसा चैव धीमान्; प्रत्याजगामाप्रतिम प्रभावः

05047080a तस्मै वरान् अददंस् तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत्

05047080c श्रमश् च ते युध्यमानस्य न स्याद्; आकाशे वा अप्सु चैव क्रमः स्यात्

05047081a शस्त्राणि गात्रे च न ते क्रमेरन्न्; इत्य् एव कृष्णश् च ततः कृतार्थः

05047081c एवंरूपे वासुदेवे ऽप्रमेये; महाबले गुणसंपत् सदैव

05047082a तम् असह्यं विष्णुम् अनन्तवीर्यम्; आशंसते धार्तराष्ट्रो बलेन

05047082c यदा ह्य् एनं तर्कयते दुरात्मा; तच् चाप्य् अयं सहते ऽस्मान् समीक्ष्य

05047083a पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य

05047083c शक्यं हर्तुं पाण्डवानां ममत्वं; तद् वेदिता संयुगं तत्र गत्वा

05047084a नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव

05047084c शारद्वतायाप्रतिद्व न्द्विने च; योत्स्याम्य् अहं राज्यम् अभीप्समानः

05047085a धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर् धर्मचारी

05047085c मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान् द्वादश पाण्डुपुत्राः

05047086a अवाप्य कृच्छ्रं विहितं ह्य् अरण्ये; दीर्घं कालं चैकम् अज्ञातचर्याम्

05047086c ते ह्य् अकस्माज् जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः

05047087a ते चेद् अस्मान् युध्यमानाञ् जयेयुर्; देवैर् अपीन्द्रप्रमुखैः सहायैः

05047087c धर्माद् अधर्मश् चरितो गरीयान्; इति ध्रुवं नास्ति कृतं न साधु

05047088a न चेद् इमं पुरुषं कर्मबद्धं; न चेद् अस्मान् मन्यते ऽसौ विशिष्टान्

05047088c आशंसे ऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम्

05047089a न चेद् इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म

05047089c इदं च तच् चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः

05047090a प्रत्यक्षं वः कुरवो यद् ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति

05047090c अन्यत्र युद्धात् कुरवः परीप्सन्; न युध्यतां शेष इहास्ति कश् चित्

05047091a हत्वा त्व् अहं धार्तराष्ट्रान् सकर्णान्; राज्यं कुरूणाम् अवजेता समग्रम्

05047091c यद् वः कार्यं तत् कुरुध्वं यथास्वम्; इष्टान् दारान् आत्मजांश्

चोपभुङ्क्त

05047092a अप्य् एवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः

05047092c सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः

05047093a उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः

05047093c क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च

05047094a तथा हि नो मन्यते ऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय

05047094c जनार्दनश् चाप्य् अपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः

05047095a अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयम् अप्रमत्तः

05047095c दृष्टिश् च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति

05047096a अनालब्धं जृम्भति गाण्डिवं धनुर्; अनालब्धा कम्पति मे धनुर्ज्या

05047096c बाणाश् च मे तूणमुखाद् विसृज्य; मुहुर् मुहुर् गन्तुम् उशन्ति चैव

05047097a सैक्यः कोशान् निःसरति प्रसन्नो; हित्वेव जीर्णाम् उरगस् त्वचं स्वाम्

05047097c ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन्

05047098a गोमायुसंघाश् च वदन्ति रात्रौ; रक्षांस्य् अथो निष्पतन्त्य् अन्तरिक्षात्

05047098c मृगाः शृगालाः शितिकण्ठाश् च काका; गृध्रा बडाश् चैव तरक्षवश् च

05047099a सुपर्णपाताश् च पतन्ति पश्चाद्; दृष्ट्वा रथं श्वेतहयप्रयुक्तम्

05047099c अहं ह्य् एकः पार्थिवान् सर्वयोधाञ्; शरान् वर्षन् मृत्युलोकं नयेयम्

05047100a समाददानः पृथग् अस्त्रमार्गान्; यथाग्निर् इद्धो गहनं निदाघे

05047100c स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच् च शक्रो

विवेद

05047101a वधे धृतो वेगवतः प्रमुञ्चन्; नाहं प्रजाः किं चिद् इवावशिष्ये

05047101c शान्तिं लप्स्ये परमो ह्य् एष भावः; स्थिरो मम ब्रूहि गावल्गणे तान्

05047102a नित्यं पुनः सचिवैर् यैर् अवोचद्; देवान् अपीन्द्रप्रमुखान् सहायान्

05047102c तैर् मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मोहम् अस्य

05047103a वृद्धो भीष्मः शांतनवः कृपश् च; द्रोणः सपुत्रो विदुरश् च धीमान्

05047103c एते सर्वे यद् वदन्ते तद् अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे

 

[in response to Shri AK Kaul's post (Jun 22, 2009) at

 

http://groups. / group/Abhinavagu pta/message/ 5193]

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Link to comment
Share on other sites

Guest guest

--- On Mon, 6/22/09, Shivraj <Shivraj wrote:

 

 

Shivraj <Shivraj

[Abhinavagupta] Re: References of Rashis in the Vedaas and the Vedanga

Jyotisha.

Abhinavagupta

Monday, June 22, 2009, 4:17 AM

 

 

 

 

 

 

 

 

Kaulji and Francesco ji,

 

> Avtar Krishen Kaul wrote:

>

> 4. Zodiac is an " imaginary belt " with " imaginary animals "

> none of which is equal to one another. Those animals were

> known as constellations and became known as Mesha etc.

> rashis later. They are actually of Greek origin, whereas

> nakshatras are of Indian origin.

>

 

If we read RgVedic Hymn: 1.164.11, it mentions " sun having twelve spokes in his

wheel " . This is clearly a twelve fold division of the

ecliptic. Now are you and Brighenti by any chance making the absurd

suggestion that the rig vedic seers would have waited for

1000 years (still assuming the AIT scholars' date of 1400

B.C. for Rig Veda), for the arrival of the Alexandrian Greeks to

label these twelve divisions of Sun's path through the firmament?

Seems illogical doesn't it?

 

[Reply to Avtar's post (21 June 2009) at

 

http://groups. / group/Abhinavagu pta/message/ 5186]

 

> Francesco Brighenti wrote:

>

> This appears to me to support (or either not to contradict) the

> contention that the zodiac was imported into India from

> Irano-Chaldaean sources between the phase of Achaemenid

> supremacy over present-day Pakistan and the subsequent advent

> of the Greeks following Alexander's invasion of the same

> territories.

 

Please read the Rig Vedic Hymn given above. Now please tell us

a reference from Irano Chaldean sources of proven provenance

which predates RigVeda in referring to a 12 fold division

of the ecliptic. If we cannot find one then the thesis that Greeks

brought this " knowledge " into India stands rejected.

 

[Reply to Francesco's post (21 June 2009) at

 

http://groups. / group/Abhinavagu pta/message/ 5185]

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Link to comment
Share on other sites

Guest guest

--- On Mon, 6/22/09, Sarvesh <Sarvesh wrote:

 

 

Sarvesh <Sarvesh

[Abhinavagupta] Re: References of Rashis in the Vedaas and the Vedanga

Jyotisha.

" *Abinavagupta " <abhinavagupta >

Monday, June 22, 2009, 8:08 AM

 

 

 

 

 

 

 

 

namaste Shri Kaul-ji

 

I refer to the Critical Edition publsihed by Bhandarkar Oriental Research

Institute Pune. The said lines are found in almost all the known recensions of

the bhArata, therefore certainly would be present in the gItA press edition you

are referring to, although the chapter numbers might differ.

 

Although you can download the text from various sites on the Internet including

from BORI site, for your convenience I append below the text of the 47th section

of the fifth book - hoping it is allowed here, and seeking forgiveness in

advance if it is against the convention.

 

Warm Regards

 

Sarvesh Tiwari

 

05047001 धृतराष्ट्र उवाच

05047001a पृच्छामि त्वां संजय राजमध्ये; किम् अब्रवीद् वाक्यम् अदीनसत्त्वः

05047001c धनंजयस् तात युधां प्रणेता; दुरात्मनां जीवितच्छिन् महात्मा

 

05047002 संजय उवाच

05047002a दुर्योधनो वाचम् इमां शृणोतु; यद् अब्रवीद् अर्जुनो योत्स्यमानः

05047002c युधिष्ठिरस्यानुमत् ए महात्मा; धनंजयः शृण्वतः केशवस्य

05047003a अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः

05047003c अवोचन् मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्

05047004a ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्

05047004c यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम्

05047005a यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे

05047005c तथाशृण्वन् पाण्डवाः सृञ्जयाश् च; किरीटिना वाचम् उक्तां समर्थाम्

05047006a इत्य् अब्रवीद् अर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः

05047006c न चेद् राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीड् हस्य राज्ञः

05047006e अस्ति नूनं कर्म कृतं पुरस्ताद्; अनिर्विष्टं पापकं धार्तराष्ट्रैः

05047007a येषां युद्धं भीमसेनार्जुनाभ्यां ; तथाश्विभ्यां वासुदेवेन चैव

05047007c शैनेयेन ध्रुवम् आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च

05047007e युधिष्ठिरेणेन्द्रक ल्पेन चैव; यो ऽपध्यानान् निर्दहेद् गां दिवं च

05047008a तैश् चेद् युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तो ऽर्थः सकलः

पाण्डवानाम्

05047008c मा तत् कार्षीः पाण्डवार्थाय हेतोर्; उपैहि युद्धं यदि मन्यसे त्वम्

05047009a यां तां वने दुःखशय्याम् उवास; प्रव्राजितः पाण्डवो धर्मचारी

05047009c आशिष्यते दुःखतराम् अनर्थाम्; अन्त्यां शय्यां धार्तराष्ट्रः परासुः

05047010a ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन

05047010c अन्यायवृत्तः कुरुपाण्डवेयान्; अध्यातिष्ठद् धार्तराष्ट्रो दुरात्मा

05047011a मायोपधः प्रणिधानार्जवाभ्या M; तपोदमाभ्यां धर्मगुप्त्या बलेन

05047011c सत्यं ब्रुवन् प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानो ऽतिवेलम्

05047012a यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत् तं वर्षपूगान् सुघोरम्

05047012c अवस्रष्टा कुरुषूद्वृत्तचेतास्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047013a कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत् कक्षम् अग्निर् निदाघे

05047013c एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तो ऽनुवीक्ष्य

05047014a यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्

05047014c दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047015a महासिंहो गाव इव प्रविश्य; गदापाणिर् धार्तराष्ट्रान् उपेत्य

05047015c यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047016a महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी

05047016c सकृद् रथेन प्रतियाद् रथौघान्; पदातिसंघान् गदयाभिनिघ्नन्

05047017a सैन्यान् अनेकांस् तरसा विमृद्नन्; यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्

05047017c छिन्दन् वनं परशुनेव शूरस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047018a तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य

05047018c पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम्

05047019a हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशो ऽधृष्टयोधम्

05047019c शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047020a उपासङ्गाद् उद्धरन् दक्षिणेन; परःशतान् नकुलश् चित्रयोधी

05047020c यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047021a सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो याम् अशेत

05047021c आशीविषः क्रुद्ध इव श्वसन् भृशं; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047022a त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः

05047022c रथैः शुभ्रैः सैन्यम् अभिद्रवन्तो; दृष्ट्वा पश्चात् तप्स्यते

धार्तराष्ट्रः

05047023a शिशून् कृतास्त्रान् अशिशुप्रकाशान्; यदा द्रष्टा कौरवः पञ्च शूरान्

05047023c त्यक्त्वा प्राणान् केकयान् आद्रवन्तस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047024a यदा गतोद्वाहम् अकूजनाक्षं; सुवर्णतारं रथम् आततायी

05047024c दान्तैर् युक्तं सहदेवो ऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते

मार्गणौघैः

05047025a महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्

05047025c सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047026a ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः

05047026c गान्धारिम् आर्च्छंस् तुमुले क्षिप्रकारी; क्षेप्ता जनान् सहदेवस् तरस्वी

05047027a यदा द्रष्टा द्रौपदेयान् महेषूञ्; शूरान् कृतास्त्रान् रथयुद्धकोविदान्

05047027c आशीविषान् घोरविषान् इवायतस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047028a यदाभिमन्युः परवीरघाती; शरैः परान् मेघ इवाभिवर्षन्

05047028c विगाहिता कृष्णसमः कृतास्त्रस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047029a यदा द्रष्टा बालम् अबालवीर्यं; द्विषच्चमूं मृत्युम् इवापतन्तम्

05047029c सौभद्रम् इन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047030a प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः

05047030c यदा क्षेप्तारो धार्तराष्ट्रान् ससैन्यांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047031a वृद्धौ विराटद्रुपदौ महारथौ; पृथक् चमूभ्याम् अभिवर्तमानौ

05047031c यदा द्रष्टारौ धार्तराष्ट्रान् ससैन्यांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047032a यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्; शिरांसि यूनां समरे रथस्थः

05047032c क्रुद्धः शरैश् छेत्स्यति चापमुक्तैस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047033a यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा

05047033c मत्स्यैः सार्धम् अनृशंसरूपैस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047034a ज्येष्ठं मात्स्यानाम् अनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात्

05047034c यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047035a रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे

05047035c न जातु नः शत्रवो धारयेयुर्; असंशयं सत्यम् एतद् ब्रवीमि

05047036a यदा शिखण्डी रथिनः प्रचिन्वन्; भीष्मं रथेनाभियाता वरूथी

05047036c दिव्यैर् हयैर् अवमृद्नन् रथौघांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047037a यदा द्रष्टा सृञ्जयानाम् अनीके; धृष्टद्युम्नं प्रमुखे रोचमानम्

05047037c अस्त्रं यस्मै गुह्यम् उवाच धीमान्; द्रोणस् तदा तप्स्यति धार्तराष्ट्रः

05047038a यदा स सेनापतिर् अप्रमेयः; पराभवन्न् इषुभिर् धार्तराष्ट्रान्

05047038c द्रोणं रणे शत्रुसहो ऽभियाता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047039a ह्रीमान् मनीषी बलवान् मनस्वी; स लक्ष्मीवान् सोमकानां प्रबर्हः

05047039c न जातु तं शत्रवो ऽन्ये सहेरन्; येषां स स्याद् अग्रणीर् वृष्णिसिंहः

05047040a ब्रूयाच् च मा प्रवृणीष्वेति लोके; युद्धे ऽद्वितीयं सचिवं रथस्थम्

05047040c ziner नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम्

05047041a यदा शिनीनाम् अधिपो मयोक्तः; शरैः परान् मेघ इव प्रवर्षन्

05047041c प्रच्छादयिष्यञ् शरजालेन योधांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047042a यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर् दृढधन्वा महात्मा

05047042c सिंहस्येव गन्धम् आघ्राय गावः; संवेष्टन्ते शत्रवो ऽस्माद् यथाग्नेः

05047043a स दीर्घबाहुर् दृढधन्वा महात्मा; भिन्द्याद् गिरीन् संहरेत् सर्वलोकान्

05047043c अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति

05047044a चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान्

05047044c यथाविधं योगम् आहुः प्रशस्तं; सर्वैर् गुणैः सात्यकिस् तैर् उपेतः

05047045a हिरण्मयं श्वेतहयैश् चतुर्भिर्; यदा युक्तं स्यन्दनं माधवस्य

05047045c द्रष्टा युद्धे सात्यकेर् वै सुयोधनस्; तदा तप्स्यत्य् अकृतात्मा स

मन्दः

05047046a यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुम् उग्रम्

05047046c द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्य् अकृतात्मा स मन्दः

05047047a यदा मौर्व्यास् तलनिष्पेषम् उग्रं; महाशब्दं वज्रनिष्पेषतुल्यम्

05047047c विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः

05047048a तदा मूढो धृतराष्ट्रस्य पुत्रस्; तप्ता युद्धे दुर्मतिर् दुःसहायः

05047048c दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद् रणाग्रे

05047049a बलाहकाद् उच्चरन्तीव विद्युत्; सहस्रघ्नी द्विषतां संगमेषु

05047049c अस्थिच्छिदो मर्मभिदो वमेच् छरांस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047050a यदा द्रष्टा ज्यामुखाद् बाणसंघान्; गाण्डीवमुक्तान् पततः शिताग्रान्

05047050c नागान् हयान् वर्मिणश् चाददानांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047051a यदा मन्दः परबाणान् विमुक्तान्; ममेषुभिर् ह्रियमाणान् प्रतीपम्

05047051c तिर्यग् विद्वांश् छिद्यमानान् क्षुरप्रैस्; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047052a यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात्

05047052c प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्

05047053a यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्यो ऽश्वगतांश् च योधान्

05047053c शरैर् हतान् पातितांश् चैव रङ्गे; तदा युद्धं धार्तराष्ट्रो

'न्वतप्स्यत्

05047054a पदातिसंघान् रथसंघान् समन्ताद्; व्यात्ताननः काल इवाततेषुः

05047054c प्रणोत्स्यामि ज्वलितैर् बाणवर्षैः; शत्रूंस् तदा तप्स्यति मन्दबुद्धिः

05047055a सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम्

05047055c यदा द्रष्टा स्वबलं संप्रमूढं; तदा पश्चात् तप्स्यति मन्दबुद्धिः

05047056a कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम्

05047056c हताश्ववीराग्र्यनरे न्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम्

05047057a आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपा लसंघम्

05047057c प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः

05047058a यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश् च

05047058c तूणाव् अक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः

समेतान्

05047059a उद्वर्तयन् दस्युसंघान् समेतान्; प्रवर्तयन् युगम् अन्यद् युगान्ते

05047059c यदा धक्ष्याम्य् अग्निवत् कौरवेयांस्; तदा तप्ता धृतराष्ट्रः सपुत्रः

05047060a सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशो ऽल्पचेताः

05047060c दर्पस्यान्ते विहिते वेपमानः; पश्चान् मन्दस् तप्स्यति धार्तराष्ट्रः

05047061a पूर्वाह्णे मां कृतजप्यं कदा चिद्; विप्रः प्रोवाचोदकान्ते मनोज्ञम्

05047061c कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन्

05047062a इन्द्रो वा ते हरिवान् वज्रहस्तः; पुरस्ताद् यातु समरे ऽरीन् विनिघ्नन्

05047062c सुग्रीवयुक्तेन रथेन वा ते; पश्चात् कृष्णो रक्षतु वासुदेवः

05047063a वव्रे चाहं वज्रहस्तान् महेन्द्राद्; अस्मिन् युद्धे वासुदेवं सहायम्

05047063c स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद् विहितं दैवतैर् मे

05047064a अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत्

05047064c ध्रुवं सर्वान् सो ऽभ्यतीयाद् अमित्रान्; सेन्द्रान् देवान् मानुषे नास्ति चिन्ता

05047065a स बाहुभ्यां सागरम् उत्तितीर्षेन्; महोदधिं सलिलस्याप्रमेयम्

05047065c तेजस्विनं कृष्णम् अत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत्

05047066a गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतम् अतिप्रमाणम्

05047066c तस्यैव पाणिः सनखो विशीर्येन्; न चापि किं चित् स गिरेस् तु कुर्यात्

05047067a अग्निं समिद्धं शमयेद् भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत

05047067c hared देवानाम् अमृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत्

05047068a यो रुक्मिणीम् एकरथेन भोज्याम्; उत्साद्य राज्ञां विषयं प्रसह्य

05047068c उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा

05047069a अयं गान्धारांस् तरसा संप्रमथ्य; जित्वा पुत्रान् नग्नजितः समग्रान्

05047069c बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम्

05047070a अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान् दन्तकूरे ममर्द

05047070c अनेन दग्धा वर्षपूगान् विनाथा; वाराणसी नगरी संबभूव

05047071a यं स्म युद्धे मन्यते ऽन्यैर् अजेयम्; एकलव्यं नाम निषादराजम्

05047071c वेगेनेव शैलम् अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः

05047072a तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम्

05047072c अपातयद् बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम्

05047073a अयं सौभं योधयाम् आस खस्थं; विभीषणं मायया शाल्वराजम्

05047073c सौभद्वारि प्रत्यगृह्णाच् छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः

05047074a प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरम् असुराणाम् असह्यम्

05047074c महाबलो नरकस् तत्र भौमो; जहारादित्या मणिकुण्डले शुभे

05047075a न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः

05047075c दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम् अवारणीयम्

05047076a जानन्तो ऽस्य प्रकृतिं केशवस्य; न्ययोजयन् दस्युवधाय कृष्णम्

05047076c स तत् कर्म प्रतिशुश्राव दुष्करम्; ऐश्वर्यवान् सिद्धिषु वासुदेवः

05047077a निर्मोचने षट् सहस्राणि हत्वा; संछिद्य पाशान् सहसा क्षुरान्तान्

05047077c मुरं हत्वा विनिहत्यौघराक्षस् अं; निर्मोचनं चापि जगाम वीरः

05047078a तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः

05047078c शेते स कृष्णेन हतः परासुर्; वातेनेव मथितः कर्णिकारः

05047079a आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च

05047079c श्रिया वृतो यशसा चैव धीमान्; प्रत्याजगामाप्रतिम प्रभावः

05047080a तस्मै वरान् अददंस् तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत्

05047080c श्रमश् च ते युध्यमानस्य न स्याद्; आकाशे वा अप्सु चैव क्रमः स्यात्

05047081a शस्त्राणि गात्रे च न ते क्रमेरन्न्; इत्य् एव कृष्णश् च ततः कृतार्थः

05047081c एवंरूपे वासुदेवे ऽप्रमेये; महाबले गुणसंपत् सदैव

05047082a तम् असह्यं विष्णुम् अनन्तवीर्यम्; आशंसते धार्तराष्ट्रो बलेन

05047082c यदा ह्य् एनं तर्कयते दुरात्मा; तच् चाप्य् अयं सहते ऽस्मान् समीक्ष्य

05047083a पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य

05047083c शक्यं हर्तुं पाण्डवानां ममत्वं; तद् वेदिता संयुगं तत्र गत्वा

05047084a नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव

05047084c शारद्वतायाप्रतिद्व न्द्विने च; योत्स्याम्य् अहं राज्यम् अभीप्समानः

05047085a धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर् धर्मचारी

05047085c मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान् द्वादश पाण्डुपुत्राः

05047086a अवाप्य कृच्छ्रं विहितं ह्य् अरण्ये; दीर्घं कालं चैकम् अज्ञातचर्याम्

05047086c ते ह्य् अकस्माज् जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः

05047087a ते चेद् अस्मान् युध्यमानाञ् जयेयुर्; देवैर् अपीन्द्रप्रमुखैः सहायैः

05047087c धर्माद् अधर्मश् चरितो गरीयान्; इति ध्रुवं नास्ति कृतं न साधु

05047088a न चेद् इमं पुरुषं कर्मबद्धं; न चेद् अस्मान् मन्यते ऽसौ विशिष्टान्

05047088c आशंसे ऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम्

05047089a न चेद् इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म

05047089c इदं च तच् चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः

05047090a प्रत्यक्षं वः कुरवो यद् ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति

05047090c अन्यत्र युद्धात् कुरवः परीप्सन्; न युध्यतां शेष इहास्ति कश् चित्

05047091a हत्वा त्व् अहं धार्तराष्ट्रान् सकर्णान्; राज्यं कुरूणाम् अवजेता समग्रम्

05047091c यद् वः कार्यं तत् कुरुध्वं यथास्वम्; इष्टान् दारान् आत्मजांश्

चोपभुङ्क्त

05047092a अप्य् एवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः

05047092c सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः

05047093a उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः

05047093c क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च

05047094a तथा हि नो मन्यते ऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय

05047094c जनार्दनश् चाप्य् अपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः

05047095a अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयम् अप्रमत्तः

05047095c दृष्टिश् च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति

05047096a अनालब्धं जृम्भति गाण्डिवं धनुर्; अनालब्धा कम्पति मे धनुर्ज्या

05047096c बाणाश् च मे तूणमुखाद् विसृज्य; मुहुर् मुहुर् गन्तुम् उशन्ति चैव

05047097a सैक्यः कोशान् निःसरति प्रसन्नो; हित्वेव जीर्णाम् उरगस् त्वचं स्वाम्

05047097c ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन्

05047098a गोमायुसंघाश् च वदन्ति रात्रौ; रक्षांस्य् अथो निष्पतन्त्य् अन्तरिक्षात्

05047098c मृगाः शृगालाः शितिकण्ठाश् च काका; गृध्रा बडाश् चैव तरक्षवश् च

05047099a सुपर्णपाताश् च पतन्ति पश्चाद्; दृष्ट्वा रथं श्वेतहयप्रयुक्तम्

05047099c अहं ह्य् एकः पार्थिवान् सर्वयोधाञ्; शरान् वर्षन् मृत्युलोकं नयेयम्

05047100a समाददानः पृथग् अस्त्रमार्गान्; यथाग्निर् इद्धो गहनं निदाघे

05047100c स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच् च शक्रो

विवेद

05047101a वधे धृतो वेगवतः प्रमुञ्चन्; नाहं प्रजाः किं चिद् इवावशिष्ये

05047101c शान्तिं लप्स्ये परमो ह्य् एष भावः; स्थिरो मम ब्रूहि गावल्गणे तान्

05047102a नित्यं पुनः सचिवैर् यैर् अवोचद्; देवान् अपीन्द्रप्रमुखान् सहायान्

05047102c तैर् मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मोहम् अस्य

05047103a वृद्धो भीष्मः शांतनवः कृपश् च; द्रोणः सपुत्रो विदुरश् च धीमान्

05047103c एते सर्वे यद् वदन्ते तद् अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे

 

[in response to Shri AK Kaul's post (Jun 22, 2009) at

 

http://groups. / group/Abhinavagu pta/message/ 5193]

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Link to comment
Share on other sites

Guest guest

--- On Mon, 6/22/09, Shivraj <Shivraj wrote:

 

 

Shivraj <Shivraj

[Abhinavagupta] Re: References of Rashis in the Vedaas and the Vedanga

Jyotisha.

Abhinavagupta

Monday, June 22, 2009, 4:17 AM

 

 

 

 

 

 

 

 

Kaulji and Francesco ji,

 

> Avtar Krishen Kaul wrote:

>

> 4. Zodiac is an " imaginary belt " with " imaginary animals "

> none of which is equal to one another. Those animals were

> known as constellations and became known as Mesha etc.

> rashis later. They are actually of Greek origin, whereas

> nakshatras are of Indian origin.

>

 

If we read RgVedic Hymn: 1.164.11, it mentions " sun having twelve spokes in his

wheel " . This is clearly a twelve fold division of the

ecliptic. Now are you and Brighenti by any chance making the absurd

suggestion that the rig vedic seers would have waited for

1000 years (still assuming the AIT scholars' date of 1400

B.C. for Rig Veda), for the arrival of the Alexandrian Greeks to

label these twelve divisions of Sun's path through the firmament?

Seems illogical doesn't it?

 

[Reply to Avtar's post (21 June 2009) at

 

http://groups. / group/Abhinavagu pta/message/ 5186]

 

> Francesco Brighenti wrote:

>

> This appears to me to support (or either not to contradict) the

> contention that the zodiac was imported into India from

> Irano-Chaldaean sources between the phase of Achaemenid

> supremacy over present-day Pakistan and the subsequent advent

> of the Greeks following Alexander's invasion of the same

> territories.

 

Please read the Rig Vedic Hymn given above. Now please tell us

a reference from Irano Chaldean sources of proven provenance

which predates RigVeda in referring to a 12 fold division

of the ecliptic. If we cannot find one then the thesis that Greeks

brought this " knowledge " into India stands rejected.

 

[Reply to Francesco's post (21 June 2009) at

 

http://groups. / group/Abhinavagu pta/message/ 5185]

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...