Jump to content
IndiaDivine.org

Kali Kavach and Devi Kavach

Rate this topic


Guest guest

Recommended Posts

Guest guest

Dear Bharatji & CharujiPranams. Here is the Maha kaliKavach and Devi Kavach RegardsAvinash http://sanskritdocuments.org/doc_devii/kaalikaakavach.itx http://astrojyoti.com/devikavacham.htm Kali KavachkailAsashikharAsInaM देवदेवं जगद्गुरुम् |शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ 1॥पार्वत्युवाचभगवन् देवदेवेश देवानां भोगद प्रभो |प्रब्रूहि मे महादेव गोप्यं चेद्यदि हे प्रभो ॥ 2॥शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् |परमैश्वर्यमतुलं लभेद्येन हि तद्वद ॥ 3॥भैरव उवाचवक्ष्यामि ते महादेवि सर्वधर्मविदां वरे |अद्भुतं कवचं देव्याः

सर्वकामप्रसाधकम् ॥ 4॥विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम् |सर्वारिष्टप्रशमनं सर्वाभद्रविनाशनम् ॥ 5॥सुखदं भोगदं चैव वशीकरणमुत्तमम् |शत्रुसंघाः क्षयं यान्ति भवन्ति व्याधिपीडिअताः ॥ 6॥दुःखिनो ज्वरिणश्चैव स्वाभीष्टद्रोहिणस्तथा |भोगमोक्षप्रदं चैव कालिकाकवचं पठेत् ॥ 7॥OM अस्य श्रीकालिकाकवचस्य भैरव ऋषिः । अनुष्टुप् छन्दः |श्रीकालिका देवता । शत्रुसंहारार्थ जपे विनियोगः |ध्यानमों ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् |चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ 8॥नीलोत्पलदलश्यामां शत्रुसंघविदारिणीम् |नरमुण्डं तथा खड्गं कमलं च वरं तथा ॥ 9॥निर्भयां रक्{}तवदनां दंष्ट्रालीघोररूपिणीम् |साट्टहासाननां देवीं सर्वदां च दिगम्बरीम् ॥ 10॥शवासनस्थितां कालीं मुण्डमालाविभूषिताम् |इति ध्यात्वा महाकालीं ततस्तु कवचं पठेत् ॥ 11॥OM कालिका घोररूपा सर्वकामप्रदा शुभा

|सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ 12॥OM ह्रीं ह्रींरूपिणीं चैव ह्रां ह्रीं ह्रांरूपिणीं तथा |ह्रां ह्रीं क्षों क्षौंस्वरूपा सा सदा शत्रून्विदारयेत् ॥ 13॥श्रीं\-ह्रीं ऐंरूपिणी देवी भवबन्धविमोचनी |हुंरूपिणी महाकाली रक्षास्मान् देवि सर्वदा ॥ 14॥यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः |वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ॥ 15॥ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका |कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः ॥ 16॥सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी |मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा ॥ 17॥ह्रीं ह्रीं ह्रीं कालिके घोरे दंष्ट्रेव रुधिरप्रिये |रुधिरापूर्णवक्{}त्रे च रुधिरेणावृतस्तनि ॥ 18॥मम शत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धिछिन्धि छिन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा |ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पयामि स्वाहा |OM जय जय किरि किरि

किटि किटि कट कट मर्द मर्द मोहय मोहयहर हर मम रिपून ध्वंस ध्वंस भक्षय भक्षय त्रोटय त्रोटय यातुधानान्चामुण्डे सर्वजनान् राज्ञो राजपुरुषान् स्त्रियो मम वश्यान् कुरु कुरुतनु तनु धान्यं धनं मेऽश्वान् गजान् रत्{}नानि दिव्यकामिनीः पुत्रान्राजश्रियं देहि यच्छ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा |इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा |ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः ॥ 19॥वैरिणः प्रलयं यान्ति व्याधिता या भवन्ति हि |बलहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा ॥ 20॥सहस्रपठनात्सिद्धिः कवचस्य भवेत्तदा |तत्कार्याणि च सिध्यन्ति यथा शङ्करभाषितम् ॥ 21॥श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्{}नतः |पादोदकेन पिष्ट्वा तल्लिखेल्लोहशलाकया ॥ 22॥भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा |हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत् ॥ 23॥शत्रोः प्राणप्रियष्ठां तु कुर्यान्मन्त्रेण मन्त्रवित्

|हन्यादस्त्रं प्रहारेण शत्रो गच्छ यमक्षयम् ॥ 24॥ज्वलदङ्गारतापेन भवन्ति ज्वरिता भृशम् |प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम् ॥ 25॥वैरिनाशकरं प्रोक्{}तं कवचं वश्यकारकम् |परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम् ॥ 26॥प्रभातसमये चैव पूजाकाले च यत्{}नतः |सायङ्काले तथा पाठात्सर्वसिद्धिर्भवेद्{}ध्रुवम् ॥ 27॥शत्रुरुच्चाटनं याति देशाद्वा विच्युतो भवेत् |पश्चात्किङ्करतामेति सत्यं सत्यं न संशयः ॥ 28॥शत्रुनाशकरे देवि सर्वसम्पत्करे शुभे |सर्वदेवस्तुते देवि कालिके! त्वां नमाम्यहम् ॥ 29|||| इति श्रीरुद्रयामले कालिकाकल्पे कालिकाकवचं सम्पूर्णम् ॥ डेवि Kavach http://astrojyoti.com/devikavacham.htm ंआर्कन्देय उवाच ओम् यध्गुह्यम् परमम् लोके

sarvarakshaakaram nrinaamh Yanna kasyachidaakhyaatam tanme bruuhi pitaamaha 1 Brahma uvaacha Asti guhyatamam vipra sarvabhuutopakaarakamh Devyaastu kavacham punyam tachchhrinushhva mahaamune 2 Prathamam shailaputrii cha dvitiiyam brahmachaarinii Tritiiyam chandraghanteti kuushhmaandeti chaturthakamh 3 Pajnchamam skandamaateti shhashhtham kaatyaayaniiti cha Saptamam kaalaraatriiti mahaagauriiti chaashhtamamh 4 Navamam siddhidaatrii cha navadurgaah prakiirtitaah Uktaanyetaani naamaani brahmanaiva mahaatmanaa 5 Agninaa dahyamaanastu shatrumadhye gato rane Vishhame durgame chaiva bhayaattaarh sharanam gataah 6 Na teshhaan jaayate kinchidashubham ranasamkate Naapadam tasya pashyaami shokaduhkhabhayam na hi 7 Yaistu bhaktyaa smritaa nuunam teshhaan vriddhih prajaayate

Ye tvaan smaranti deveshi rakshase taanna samshayah 8 Pretasamsthaa tu chaamundaa vaaraahii mahishhaasanaa Aindrii gajasamaaruudhaa vaishhnavii garudaasanaa 9 Maaheshvarii vrishhaaruudhaa kaumaarii shikhivaahanaa Lakshmiih padmaasanaa devii padmahastaa hari priyaa 10 Shvetaruupadharaa devii iishvarii vrishhavaahanaa Braahmii hamsasamaaruudhaa sarvaabharanabhuushhitaa 11 Ityetaa maatarah sarvaah sarvayoga samanvitaah Naanaabharanashobhaadhyaa naanaaratno pashobhitaah 12 Drishyante rathamaaruudhaa devyah krodhasamaakulaah Shankham chakram gadaan shaktin halam cha musalaayudhamh 13 Khetakam tomaram chaiva parashun paashameva cha Kuntaayudham trishuulam cha shaangarmaayudhamuttamamh 14 Daityaanaan dehanaashaaya bhaktaanaamabhayaaya cha

Dhaarayantyaayudhaaniittham devaanaan cha hitaaya vai 15 Namasteastu mahaaraudre mahaaghoraparaakrame Mahaabale mahotsaahe mahaabhayavinaashini 16 Traahi maan devi dushhprekshye shatruunaan bhayavaddhirni Praachyaan rakshatu maamaindrii aagneyyaamagnidevataa 17 Dakshineavatu vaaraahii nairirtyaan khadgadhaarinii Pratiichyaan vaarunii rakshedh vaayavyaan mrigavaahinii 18 Udiichyaan paatu kaumaarii aishaanyaan shuuladhaarinii Uudhvarn brahmaani me rakshedadhastaadh vaishhnavii tathaa 19 Evam dasha disho rakshechchaamundaa shavavaahanaa Jayaa me chaagratah paatu vijayaa paatu prishhthatah 20 Ajitaa vaama paashver tu dakshine chaaparaajitaa Shikhaamudyotinii rakshedumaa muudhnir vyavasthitaa 21 Maalaadharii lalaate cha bhruvau rakshedh yashasvinii Trinetraa cha bhruvormadhye

yamaghantaa cha naasike 22 Shankhinii chakshushhormadhye shrotrayodvaarravaasinii Kapolau kaalikaa rakshetkarnamuule tu shaankarii 23 Naasikaayaan sugandhaa cha uttaroshhthe cha charchikaa Adhare chaamritakalaa jihvaayaan cha sarasvatii 24 Dantaanh rakshatu kaumarii kanthadeshe tu chandikaa Ghantikaan chitraghantaa cha mahaamaayaa cha taaluke 25 Kaamaakshii chibukam rakshedh vaacham me sarvamangalaa Griivaayaan bhadrakaalii cha prishhthavamshe dhanurdharii 26 Niilagriivaa bahihkanthe nalikaan nalakuubarii Skandhayoh khanginii rakshedh baahuu me vajradhaarinii 27 Hastayordandinii rakshedambikaa chaanguliishhu cha Nakhaajnchhuuleshvarii rakshetkukshaurakshetkuleshvarii 28 Stanaurakshenmahaadevii manahshokavinaashinii Hridaye lalitaa devii udare

shuuladhaarinii 29 Naabhau cha kaaminii rakshedh guhyam guhyeshvarii tathaa Puutanaa kaamikaa medhram gude mahishhavaahinii 30 Katyaan bhagavatii rakshejjaanunii vindhyavaasinii Janghe mahaabalaa rakshetsarvakaamapradaayinii 31 Gulphayornaarasinhii cha paadaprishhthe tu taijasii Paadaanguliishhu shrii rakshetpaadaadhastalavaasinii 32 Nakhaanh damshhtraakaraalii cha keshaanshchaivodhvarkeshinii Romakuupeshhu kauberii tvacham vaagiishvarii tathaa 33 Raktamajjaavasaamaansaanyasthimedaansi paarvatii Antraani kaalaraatrishcha pittam cha mukuteshvarii 34 Padmaavatii padmakoshe kaphe chuudaamanistathaa Jvaalaamukhii nakhajvaalaamabhedyaa sarvasandhishhu 35 Shukram brahmaani me rakshechchhaayaan chhatreshvarii tathaa Ahamkaaram mano buddhin

rakshenme dharmadhaarinii 36 Praanaapaanau tathaa vyaanamudaanam cha samaanakamh Vajrahastaa cha me rakshethpraanam kalyaanashobhanaa 37 Rase ruupe cha gandhe cha shabde sparshe cha yoginii Sattvam rajastamashchaiva rakshennaaraayanii sadaa 38 Aayuu rakshatu vaaraahii dharmam rakshatu vaishhnavii Yashah kiirtin cha lakshmiin cha dhanam vidyaan cha chakrinii 39 Gotramindraani me rakshetpashuunme raksha chandike Putraanh rakshenmahaalakshmiirbhaaryaan rakshatu bhairavii 40 Panthaanam supathaa rakshenmaargam kshemakarii tathaa Raajadvaare mahaalakshmiirvijayaa sarvatah sthitaa 41 Rakshaahiinam tu yatsthaanam varjitam kavachena tu Tatsarvam raksha me devi jayantii paapanaashinii 42 Padamekam na gachchhettu yadiichchhechchhubhamaatmanah

Kavachenaa vrito nityam yatra yatraiva gachchhati 43 Tatra tatraarthalaabhashcha vijayah saarvakaamikah Yam yam chintayate kaamam tam tam praapnoti nishchitamh Paramaishvaryamatulam praapsyate bhuutale pumaanh 44 Nirbhayo jaayate matyarh samgraameshhvaparaajitah Trailokye tu bhavetpuujyah kavachenaavritah pumaanh 45 Idam tu devyaah kavacham devaanaamapi durlabhamh Yah pathethprayato nityam trisandhyam shraddhayaanvitah 46 Daivii kalaa bhavettasya trailokyeshhvaparaajitah Jiivedh varshhashatam saagramapamrityuvivarjitah 47 Nashyanti vyaadhayah sarve luutaavisphotakaadayah Sthaavaram jangamam chaiva kritrimam chaapi yadvishhamh 48 Abhichaaraani sarvaani mantrayantraani bhuutale Bhuucharaah khecharaashchaivajalajaashchopadeshikaah 49 Sahajaa kulajaa maalaa daakinii shaakinii tathaa Antarikshacharaa ghoraa daakinyashcha mahaabalaah 50 Grahabhuutapishaachaashcha yakshagandharvaraakshasaah Brahmaraakshasavetaalaah kushhmaandaa bhairavaadayah 51 Nashyanti darshanaattasya kavache hridi samsthite Maanonnatirbhavedh raagyastejovriddhikaram paramh 52 Yashasaa vaddharte soapi kiirti manditabhuutale Japetsaptashatiin chandiin kritvaa tu kavacham puraa 53 Yaavadbhuumandalam dhatte sashailavanakaananamh Taavattishhthati medinyaan santatih putra pautrikii 54 Dehaante paramam sthaanam yatsurairapi durlabhamh Praapnoti purushho nityam mahaamaayaa prasaadatah 55 Labhate paramam ruupam shivena saha modate Om 56

Boardwalk for $500? In 2007? Ha! Play Monopoly Here and Now (it's updated for today's economy) at Games.

Link to comment
Share on other sites

Guest guest

Dear Avinash, namaste

 

Thankyou! Thankyou! Does anyone know if these are prescribed as

remedial measures and if so then for what?

 

peace

charu

sohamsa , avinash nandan <avina121 wrote:

>

> Dear Bharatji & Charuji

> Pranams. Here is the Maha kaliKavach and Devi Kavach

> Regards

> Avinash

> http://sanskritdocuments.org/doc_devii/kaalikaakavach.itx

>

> http://astrojyoti.com/devikavacham.htm

>

>

> Kali Kavach

> कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।

> शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ 1॥

> पार्वत्युवाच

> भगवन् देवदेवेश देवानां भोगद प्रभो ।

> प्रब्रूहि मे महादेव गोप्यं चेद्यदि हे प्रभो ॥ 2॥

> शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् ।

> परमैश्वर्यमतुलं लभेद्येन हि तद्वद ॥ 3॥

> भैरव उवाच

> वक्ष्यामि ते महादेवि सर्वधर्मविदां वरे ।

> अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम् ॥ 4॥

> विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम् ।

> सर्वारिष्टप्रशमनं सर्वाभद्रविनाशनम् ॥ 5॥

> सुखदं भोगदं चैव वशीकरणमुत्तमम् ।

> शत्रुसंघाः क्षयं यान्ति भवन्ति व्याधिपीडिअताः ॥ 6॥

> दुःखिनो ज्वरिणश्चैव स्वाभीष्टद्रोहिणस्तथा ।

> भोगमोक्षप्रदं चैव कालिकाकवचं पठेत् ॥ 7॥

> OM अस्य श्रीकालिकाकवचस्य भैरव ऋषिः । अनुष्टुप् छन्दः ।

> श्रीकालिका देवता । शत्रुसंहारार्थ जपे विनियोगः ।

> ध्यानम्

> OM ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।

> चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ 8॥

> नीलोत्पलदलश्यामां शत्रुसंघविदारिणीम् ।

> नरमुण्डं तथा खड्गं कमलं च वरं तथा ॥ 9॥

> निर्भयां रक्{}तवदनां दंष्ट्रालीघोररूपिणीम् ।

> साट्टहासाननां देवीं सर्वदां च दिगम्बरीम् ॥ 10॥

> शवासनस्थितां कालीं मुण्डमालाविभूषिताम् ।

> इति ध्यात्वा महाकालीं ततस्तु कवचं पठेत् ॥ 11॥

> OM कालिका घोररूपा सर्वकामप्रदा शुभा ।

> सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ 12॥

> OM ह्रीं ह्रींरूपिणीं चैव ह्रां ह्रीं ह्रांरूपिणीं तथा ।

> ह्रां ह्रीं क्षों क्षौंस्वरूपा सा सदा शत्रून्विदारयेत् ॥ 13॥

> श्रीं\-ह्रीं ऐंरूपिणी देवी भवबन्धविमोचनी ।

> हुंरूपिणी महाकाली रक्षास्मान् देवि सर्वदा ॥ 14॥

> यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः ।

> वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ॥ 15॥

> ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका ।

> कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः ॥ 16॥

> सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी ।

> मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा ॥ 17॥

> ह्रीं ह्रीं ह्रीं कालिके घोरे दंष्ट्रेव रुधिरप्रिये ।

> रुधिरापूर्णवक्{}त्रे च रुधिरेणावृतस्तनि ॥ 18॥

> मम शत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धि

> छिन्धि छिन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय

शोषय स्वाहा ।

> ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पयामि स्वाहा ।

> OM जय जय किरि किरि किटि किटि कट कट मर्द मर्द मोहय मोहय

> हर हर मम रिपून ध्वंस ध्वंस भक्षय भक्षय त्रोटय

त्रोटय यातुधानान्

> चामुण्डे सर्वजनान् राज्ञो राजपुरुषान् स्त्रियो मम वश्यान् कुरु कुरु

> तनु तनु धान्यं धनं मेऽश्वान् गजान् रत्{}नानि दिव्यकामिनीः पुत्रान्

> राजश्रियं देहि यच्छ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा ।

> इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा ।

> ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः ॥ 19॥

> वैरिणः प्रलयं यान्ति व्याधिता या भवन्ति हि ।

> बलहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा ॥ 20॥

> सहस्रपठनात्सिद्धिः कवचस्य भवेत्तदा ।

> तत्कार्याणि च सिध्यन्ति यथा शङ्करभाषितम् ॥ 21॥

> श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्{}नतः ।

> पादोदकेन पिष्ट्वा तल्लिखेल्लोहशलाकया ॥ 22॥

> भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा ।

> हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत् ॥ 23॥

> शत्रोः प्राणप्रियष्ठां तु कुर्यान्मन्त्रेण मन्त्रवित् ।

> हन्यादस्त्रं प्रहारेण शत्रो गच्छ यमक्षयम् ॥ 24॥

> ज्वलदङ्गारतापेन भवन्ति ज्वरिता भृशम् ।

> प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम् ॥ 25॥

> वैरिनाशकरं प्रोक्{}तं कवचं वश्यकारकम् ।

> परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम् ॥ 26॥

> प्रभातसमये चैव पूजाकाले च यत्{}नतः ।

> सायङ्काले तथा पाठात्सर्वसिद्धिर्भवेद्{}ध्रुवम् ॥ 27॥

> शत्रुरुच्चाटनं याति देशाद्वा विच्युतो भवेत् ।

> पश्चात्किङ्करतामेति सत्यं सत्यं न संशयः ॥ 28॥

> शत्रुनाशकरे देवि सर्वसम्पत्करे शुभे ।

> सर्वदेवस्तुते देवि कालिके! त्वां नमाम्यहम् ॥ 29॥

> || इति श्रीरुद्रयामले कालिकाकल्पे कालिकाकवचं सम्पूर्णम् ॥

>

> Devi Kavach

> http://astrojyoti.com/devikavacham.htm

>

> Maarkandeya uvaacha

> Om yadhguhyam paramam loke sarvarakshaakaram nrinaamh

> Yanna kasyachidaakhyaatam tanme bruuhi pitaamaha 1

> Brahma uvaacha

> Asti guhyatamam vipra sarvabhuutopakaarakamh

> Devyaastu kavacham punyam tachchhrinushhva mahaamune 2

> Prathamam shailaputrii cha dvitiiyam brahmachaarinii

> Tritiiyam chandraghanteti kuushhmaandeti chaturthakamh 3

> Pajnchamam skandamaateti shhashhtham kaatyaayaniiti cha

> Saptamam kaalaraatriiti mahaagauriiti chaashhtamamh 4

> Navamam siddhidaatrii cha navadurgaah prakiirtitaah

> Uktaanyetaani naamaani brahmanaiva mahaatmanaa 5

> Agninaa dahyamaanastu shatrumadhye gato rane

> Vishhame durgame chaiva bhayaattaarh sharanam gataah 6

> Na teshhaan jaayate kinchidashubham ranasamkate

> Naapadam tasya pashyaami shokaduhkhabhayam na hi 7

> Yaistu bhaktyaa smritaa nuunam teshhaan vriddhih prajaayate

> Ye tvaan smaranti deveshi rakshase taanna samshayah 8

> Pretasamsthaa tu chaamundaa vaaraahii mahishhaasanaa

> Aindrii gajasamaaruudhaa vaishhnavii garudaasanaa 9

> Maaheshvarii vrishhaaruudhaa kaumaarii shikhivaahanaa

> Lakshmiih padmaasanaa devii padmahastaa hari priyaa 10

> Shvetaruupadharaa devii iishvarii vrishhavaahanaa

> Braahmii hamsasamaaruudhaa sarvaabharanabhuushhitaa 11

> Ityetaa maatarah sarvaah sarvayoga samanvitaah

> Naanaabharanashobhaadhyaa naanaaratno pashobhitaah 12

> Drishyante rathamaaruudhaa devyah krodhasamaakulaah

> Shankham chakram gadaan shaktin halam cha musalaayudhamh 13

> Khetakam tomaram chaiva parashun paashameva cha

> Kuntaayudham trishuulam cha shaangarmaayudhamuttamamh 14

> Daityaanaan dehanaashaaya bhaktaanaamabhayaaya cha

> Dhaarayantyaayudhaaniittham devaanaan cha hitaaya vai 15

> Namasteastu mahaaraudre mahaaghoraparaakrame

> Mahaabale mahotsaahe mahaabhayavinaashini 16

> Traahi maan devi dushhprekshye shatruunaan bhayavaddhirni

> Praachyaan rakshatu maamaindrii aagneyyaamagnidevataa 17

> Dakshineavatu vaaraahii nairirtyaan khadgadhaarinii

> Pratiichyaan vaarunii rakshedh vaayavyaan mrigavaahinii 18

> Udiichyaan paatu kaumaarii aishaanyaan shuuladhaarinii

> Uudhvarn brahmaani me rakshedadhastaadh vaishhnavii tathaa 19

> Evam dasha disho rakshechchaamundaa shavavaahanaa

> Jayaa me chaagratah paatu vijayaa paatu prishhthatah 20

> Ajitaa vaama paashver tu dakshine chaaparaajitaa

> Shikhaamudyotinii rakshedumaa muudhnir vyavasthitaa 21

> Maalaadharii lalaate cha bhruvau rakshedh yashasvinii

> Trinetraa cha bhruvormadhye yamaghantaa cha naasike 22

> Shankhinii chakshushhormadhye shrotrayodvaarravaasinii

> Kapolau kaalikaa rakshetkarnamuule tu shaankarii 23

> Naasikaayaan sugandhaa cha uttaroshhthe cha charchikaa

> Adhare chaamritakalaa jihvaayaan cha sarasvatii 24

> Dantaanh rakshatu kaumarii kanthadeshe tu chandikaa

> Ghantikaan chitraghantaa cha mahaamaayaa cha taaluke 25

> Kaamaakshii chibukam rakshedh vaacham me sarvamangalaa

> Griivaayaan bhadrakaalii cha prishhthavamshe dhanurdharii 26

> Niilagriivaa bahihkanthe nalikaan nalakuubarii

> Skandhayoh khanginii rakshedh baahuu me vajradhaarinii 27

> Hastayordandinii rakshedambikaa chaanguliishhu cha

> Nakhaajnchhuuleshvarii rakshetkukshaurakshetkuleshvarii 28

> Stanaurakshenmahaadevii manahshokavinaashinii

> Hridaye lalitaa devii udare shuuladhaarinii 29

> Naabhau cha kaaminii rakshedh guhyam guhyeshvarii tathaa

> Puutanaa kaamikaa medhram gude mahishhavaahinii 30

> Katyaan bhagavatii rakshejjaanunii vindhyavaasinii

> Janghe mahaabalaa rakshetsarvakaamapradaayinii 31

> Gulphayornaarasinhii cha paadaprishhthe tu taijasii

> Paadaanguliishhu shrii rakshetpaadaadhastalavaasinii 32

> Nakhaanh damshhtraakaraalii cha keshaanshchaivodhvarkeshinii

> Romakuupeshhu kauberii tvacham vaagiishvarii tathaa 33

> Raktamajjaavasaamaansaanyasthimedaansi paarvatii

> Antraani kaalaraatrishcha pittam cha mukuteshvarii 34

> Padmaavatii padmakoshe kaphe chuudaamanistathaa

> Jvaalaamukhii nakhajvaalaamabhedyaa sarvasandhishhu 35

> Shukram brahmaani me rakshechchhaayaan chhatreshvarii tathaa

> Ahamkaaram mano buddhin rakshenme dharmadhaarinii 36

> Praanaapaanau tathaa vyaanamudaanam cha samaanakamh

> Vajrahastaa cha me rakshethpraanam kalyaanashobhanaa 37

> Rase ruupe cha gandhe cha shabde sparshe cha yoginii

> Sattvam rajastamashchaiva rakshennaaraayanii sadaa 38

> Aayuu rakshatu vaaraahii dharmam rakshatu vaishhnavii

> Yashah kiirtin cha lakshmiin cha dhanam vidyaan cha chakrinii 39

> Gotramindraani me rakshetpashuunme raksha chandike

> Putraanh rakshenmahaalakshmiirbhaaryaan rakshatu bhairavii 40

> Panthaanam supathaa rakshenmaargam kshemakarii tathaa

> Raajadvaare mahaalakshmiirvijayaa sarvatah sthitaa 41

> Rakshaahiinam tu yatsthaanam varjitam kavachena tu

> Tatsarvam raksha me devi jayantii paapanaashinii 42

> Padamekam na gachchhettu yadiichchhechchhubhamaatmanah

> Kavachenaa vrito nityam yatra yatraiva gachchhati 43

> Tatra tatraarthalaabhashcha vijayah saarvakaamikah

> Yam yam chintayate kaamam tam tam praapnoti nishchitamh

> Paramaishvaryamatulam praapsyate bhuutale pumaanh 44

> Nirbhayo jaayate matyarh samgraameshhvaparaajitah

> Trailokye tu bhavetpuujyah kavachenaavritah pumaanh 45

> Idam tu devyaah kavacham devaanaamapi durlabhamh

> Yah pathethprayato nityam trisandhyam shraddhayaanvitah 46

> Daivii kalaa bhavettasya trailokyeshhvaparaajitah

> Jiivedh varshhashatam saagramapamrityuvivarjitah 47

> Nashyanti vyaadhayah sarve luutaavisphotakaadayah

> Sthaavaram jangamam chaiva kritrimam chaapi yadvishhamh 48

> Abhichaaraani sarvaani mantrayantraani bhuutale

> Bhuucharaah khecharaashchaivajalajaashchopadeshikaah 49

> Sahajaa kulajaa maalaa daakinii shaakinii tathaa

> Antarikshacharaa ghoraa daakinyashcha mahaabalaah 50

> Grahabhuutapishaachaashcha yakshagandharvaraakshasaah

> Brahmaraakshasavetaalaah kushhmaandaa bhairavaadayah 51

> Nashyanti darshanaattasya kavache hridi samsthite

> Maanonnatirbhavedh raagyastejovriddhikaram paramh 52

> Yashasaa vaddharte soapi kiirti manditabhuutale

> Japetsaptashatiin chandiin kritvaa tu kavacham puraa 53

> Yaavadbhuumandalam dhatte sashailavanakaananamh

> Taavattishhthati medinyaan santatih putra pautrikii 54

> Dehaante paramam sthaanam yatsurairapi durlabhamh

> Praapnoti purushho nityam mahaamaayaa prasaadatah 55

> Labhate paramam ruupam shivena saha modate Om 56

>

>

>

>

> Boardwalk for $500? In 2007? Ha!

> Play Monopoly Here and Now (it's updated for today's economy) at

Games.

>

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...