Jump to content
IndiaDivine.org

ramayanam and number 3 - post 1

Rate this topic


Guest guest

Recommended Posts

Dear srivaishNava

perunthagaiyeer,

 

 

After a long hybernation

i venture to write again. This is mainly due to a long travel

commitment in December 08, plus a lot of machine breakdown in my home

computer and restoring efforts by my son. Thanks to him, the old

stuff is not lost and machine restored now. I know i stopped the

raama naama elaboration after 24 posts. See the coincidence – when

i wanted to write on raama this 24 takes a high importance.

 

 

You are all aware

sreemadh raamaayaNam contains 24000slokams and housed in 7 kaandams

or cantos and each canto has chapter as mentioned below.

 

 

Bala

Kanda ( Book of Youth) [77 chapters]

Ayodhya

Kanda (Book of Ayodhya) [119 chapters]

Aranya

Kanda (Book of Forest ) [75 chapters]

Kishkindha

Kanda (The Empire of Holy Monkeys) [67 chapters]

Sundara

Kanda ( Book of Beauty ) [68 chapters]

Yuddha

Kanda ( Book of War ) [131 chapters]

[thanks to authors of

www.valmikiramayan.net

website wherefrom this data, the note and following gaayathri

raamaayaNam is taken].

 

 

Note: Valmiki

Ramayana is said to have been composed basing on each of the

twenty-four letters of Gayatri Hymn, and a thousand verses are

arranged into one book under the caption of each letter. Though that

classification, or dividing verses into thousand chapters is

unavailable now, the twenty-four verses identified with the 24

letters of Gayatri hymn, called as Gayatri Ramayana, is available

 

 

Valmiki

composed Ramayana according to the letters of Gayatri Hymn and they

are identified with the following verses in all cantos:

 

slokena

prathi saahasrani prathame kramaath |

 

gaayathri

aksharam ekaikam sthaapayaamaasa vai munih ||

 

1. ta - tapaH

svaadhyaaya nirataam tapasvii vaagvidaam varam |naaradam pari

papracCha vaalmiikir muni pu.mgavam || 1-1-1

 

2. sa - sa

hatvaa raakSasaan sarvaan yaj~na ghnaan raghuna.ndanaH |R^iSibhiH

puujitaH tatra yathaa indro vijaye puraa || 1-30-24

 

3. vi -

vishvAmitraH sa raamaastu shrutvaa janaka bhaaShitam |vatsa raama

dhanuH pashya iti raaghavam abravIt || 1-67-12 - baala

 

4. tu -

tuSTaava asya tadaa va.msham pravishya sa vishaam pateH |shayaniiyam

narendrasya tat aasaadya vyatiSTata || 2-15-19

 

5. va -

vanavaasam hi sa.nkhyaaya vaasaa.msi aabharaNaani ca |bhartaaram

anugacCha.ntyai siitaayai shvashuro dadau || 2-40-14

 

6. raa -

raajaa satyam ca dharmaH ca raajaa kulavataam kulam |raajaa

maataa pita caiva raajaa hitakaro nR^iNaam || 2-67-34

 

7. ni -

niriikshya sa muhuurtam tu dadarsha bharato gurum |uTaje raamam

aasiinam jaTaa maNdala dhaariNam || 2-99-25 - ayodhya

 

8. ya - yadi

buddhiH kR^itaa draSTum agastyam tam mahaamunim |adya eva gamane

rocayasva mahaayashaH || 3-11-44

 

9. bha -

bharatasya aarya putrasya shvashruuNaam mama ca prabho |mR^iga

rupam idam vyaktam vismayam janayiSyati || 3-43-18

 

10. ga -

gacCha shiighram ito raama sugriivam tam mahaabalam |vayasyam tam

kuru kshipram ito gatvaa adya raaghava || 3-72-17 - araNya

 

11. de -

desha kaalau pratiikshasva kshamamaaNaH priya apriye |sukha

duHkha sahaH kale sugriiva vashago bhava || 4-22-20

 

12. va -

va.ndyaaH te tu tapaH siddha saptasaa viita kalmaSaaH |praSTavyaaH

te api siitaayaaH pravR^ittim vinaya anvitaiH || 4-43-33 - kiSkindha

 

13. sa - sa

nirjitya purim shreSTaam la.nkaam taam kaama ruupiNiim |vikrameNa

mahatejaa hanumaan maaruta aatmaja || 5-4-1

 

14. dha -

dhanyaa devaaH sa gandharvaa siddhaaH ca parama R^iSayaH |mama

pashyanti ye naatham raamam raajiiva locanam || 5-26-41

 

15. ma -

ma.ngalaabhimukhii tasya saa tadaa aasit mahaakapeH |upatasthe

vishaalaakshii prayataa havyavaahanam || 5-53-28 - sundara

 

16. hi -

hitam mahaartham mR^idu hetu sa.mhitam vyatiita kaalaayati

sa.mprati kshamam |nishamya tad vaakyam upasthita jvaraH

prasa.ngavaan uttaram etat abraviit || 6-10-27

 

17. dha -

dharmaatmaa rakshasaam shreSTaH sa.mpraapto ayam vibhiiSaNaH

|la.nkaishvaryam dhruvam shriimaan ayam praapnoti akaNTakam ||

6-41-67

 

18. yo - yo

vajra paataa ashani sannipaataanna cukshubhe vaa api cacaala

raajaa |sa raama baaNaa abhihato bhR^isha aartaHcacaala

caapam ca mumoca viiraH || 6-59-141

 

19. ya -

yasya vikramam aasaadya raakshasa nidhanam gataaH |tam manye

raaghavam viiram naaraayaNam anaamayam || 6-72-11

 

20. na - na

te dadR^ishire raamam daha.ntam ari vaahiniim |mohitaaH parama

astreNa gaandharveNa mahaatmanaa || 6-93-26

 

21. pra -

praNamya devataabhyaH ca braahmaNebhyaH ca maithilii |baddha

a.njalii puTaa ca idam uvaaca agni samiipataH || 6-116-24 -

yuddha22. ca - calanaat parvata indrasya gaNaa devaaH ca

ka.mpitaaH |cacaala paarvatii ca api tadaa aashliSTaa maheshvaram

|| 7-16-26

 

23. da -

daaraaH putraa puram raaSTram bhoga aacChaadana bhaajanam |sarvam

eva avibhaktam no bhaviSyati hari iishvaraH || 7-34-41

 

24. ya - yaam

eva raatrim shatrughnaH parNa shaalaam samaavishat |taam eva

raatrim siitaa api prasuutaa daakara dvayam || 7-66-1 -- Uttara

 

idam

raamaayaNam kR^itsnam gaayatrii biija sa.myutam |tri sa.ndhyam

yaH paThet nityam sarva paapaiH pramucyate ||

 

yaavat

aavartate cakram yaavati ca vasu.ndharaa |taavat varSa sahasraaNi

svaamitvam avadhaaraya ||

 

ma.ngalam

kosalendraaya mahaniiya guNaatmane |cakravarti tnuujaaya

saarvabhaumaaya ma.ngalam ||

 

iti gaayatrii

raamaayaNam sa.mpuurNam

 

 

 

But that is not what i

wanted to write but the number three and its importance in sreemadh

raamaayaNam.

 

 

As stated by sree krishNa

in sreemadh bhagavadh geethaa in 'guNa thraya vibhaaga yOgam' chapter

14, where this number three gets its glowing glory, sreemadh

raamaayaNam also reflects that three's glory. That is the

theme of this article. What are the trios – we will see in next

post.

 

 

Dhasan

vasudevan m.g.

-- Vasudevan MG

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...