Jump to content
IndiaDivine.org

Sankshiptaparayana (Sundarakanda) Part - 13.

Rate this topic


Guest guest

Recommended Posts

Guest guest

Dear friends and devotees, Bhakti is eternal. (Part – 13) PRARTHANA SLOKAS Before commencing Parayana (and Dhyana Slokas) Suklaambaradharam vishNum SaSivarNam caturbhujam, prasannavadanam dhyaayEt sarva vighnOpaSaantayE. vaagiiSaadvaah ssumanasaha sarvaarthaanaa mupakramE, yam natvaa kRuta

kRutyaassyuha tam namaami gajaananam. Saaradaa SaaradaambhOjavadanaa vadanaambujE, sarvadaa sarvadaa^smaakam sannidhih sannidhim kriyaat. jnaanaanandamayam dEvam

nirmalaspaTikaadRutim, aadhaaram sarvavidyaanaam hayagriiva mupaasmahE. kuujantam raama raamEti, madhuram madhuraaksharam, aaruhya kavitaaSaakhaam vandE vaalmiiki kOkilam. dharmaatmaa satyasandhaSca raamO daaSarathi ryadi, pourushEcaa pratidvandvaha Sarainam jahi raavaNim. yatra yatra raghunaathakiirtanam tatra tatra kRutamastakaanjalim, bhaashpavaari paripuurNalOcanam maarutim namata raakshasaantakam. Sriiraaghavam daSarathaatmajamapramEyam, siitaapatim raghukulaanvayaratnadiipam, aajaanubaahum aravindadaLaayataaksham, raamam niSaacaravinaaSakaram namaami. vaidEhiisahitam suradrumatalE haimE mahaamanTapE, madhyE pushpakamaasanE maNimayE viiraasanE susthitam, agrE vaacayati prabhanjanasutE tatvam munibhyah param, vyaakhyaantam bharataadibhih parivRutam raamam bhajE Syaamalam. vaamE bhuumisutaa puraSca hanuman paScaat sumitraasutaha, SatrughnO bharataSca paarSvadaLayOh vaayvaadikONEshu ca, sugriivaSca vibhiishaNaSca yuvaraaT taaraasutO jaambavaan, madhyE niilasarOjakOmalarucim raamam bhajE Syaamalam. raamam raamaanujam siitaam bharatam bharataanujam, sugriivam vaayusuunam ca praNamaami punah punaha. maataa raamO matpitaa ramabhadrO, bhraataa raamO matsakhaa raaghavESaha, sarvasvam mE raamacandrO dayaalUr, naanyam daivam naiva jaanE na jaanE. Siitaam vidEhatanayaam raamasya dayitaanaghaam, Hanuumataa samaaSvastaam bhuumijaam SaraNam bhajE. After completing Parayana. swasti prajaabhyah paripaalayantaam, nyaayena maargENa mahiim mahiiSaha, gObraahmaNEbhyah Subhamastu nityam, lOkaassamastah sukhinO bhavantu. kale varshatu parjanyaha pruthivii sasyaSaalinii, dESO^yam kshObharahitO braahmaNaassantu nirbhayaaha. aputraah putriNassantu putriNassantu

poutriNaha, adhanaassadhanaassantu jiivantu Saradaam Satam. caritam raghunaathasya SatakOTipravistaram, Ekaikamaksharam prOktam mahaapaatakanaaSanam. vEdavEdaantavEdyaaya mEghaSyaamalamuurtayE, pumsaam mOhanaruupaaya puNyaSlOkaaya mangaLam. mangaLam kOsalEndraaya mahaniiya guNaabdayE, cakravarti tanuujaaya saarvabhoumaaya mangLam. mangaLaaSaasanaparaih madaacaaryapurOgamaihi, sarvaiSca puurvai raacaaryaih satkRutaayaastu mangaLam. kaayEna vaacaa manasEndriyairvaa, buddhyaa^tmanaa vaa prakRutEssvabhaavaat, karOmi yadyat sakalam parasmai, naaraayaNaayEti samarpayaami. AUM SWASTI Contd . . . 14. With

love and regards, Sastry

Never miss a thing. Make your homepage.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...