Jump to content
IndiaDivine.org

Interesting aspects on number 81

Rate this topic


Guest guest

Recommended Posts

Dear members,

 

Some of the interesting aspects related to number 81 is given below:

 

Abhinava Guptacharya in his Tantraloka describes the Mother as “AshtAshiti

pada†which describes the number 81. So, Mother is visualized as Eternal

Principle with 81 ardha matras (as per jayaradha’s commentary).

 

Among the Shad (6) AdhvAs, the number of padas in Pada Adhva is 81. The Siva

Stuthi which forms the Pada Adhva has 81 padas.

 

“Om vyomavyapine vyomarupaya sarvavyapine sivaya ananthaya anathaya

anasritaya dhruvaya sasvataya yogapitasamsthitaya nityayogine dhyanaharaya om

namah sivaya sarvaprabhave sivaya ishanamurdhaya tatpurushavaktraya

aghorahridayaya vamadevaguhyaya sadyojatamurthaye om namo namah guhyatiguhyaya

goptre anidhnaya sarvavidyadhipaya sarvayogadhipataye jyotirupaya

parameswaraparaya achetanachetana vyoman vyoman vyapin vyapin arupin arupin

prathama prathama tejastejah jyotirjyotih arupa anagne adhama abhasma anade

nanana dhu dhu dhu om bhuh om bhuvah om svah anidhana nidhana nidhanodbhava siva

sarva paramatman maheswara mahadeva satbhaveswara mahateja yogadhipate muncha

muncha pramatha pramatha sarva sarva bhava bhava bhavodbhava bhavodbhava

sarvabhutasukhaprada sarvasannidhyakara brahmavishnurudrapara anarchita

anarchita asanskruta asanskruta purvasthitha purvasthithaa sakshin sakshin turo

turo patanga patanga pinga pinga jnana jnana sabda sabda sukshma sukshma sivah

siva sarva

sarva sarvada om namo namah sivaya om namo namahâ€

 

This is the vishishta siva mantra having 81 padas.

 

The pancha brahma mantras of Siva (Isana, Tatpurusha, Aghora, Vamadeva,

Sadyojata) have 81 mantras.

 

Isana sarva vidyanam iswara sarva bhutanam brahma adhipitih brahmanah

adhipatih brahma siva me astu sada sivah om ………..(17)

 

Tatpurushaya vidmahe maha devaya dhimahi tat nah rudrah prachodayat ……(9)

 

Aghorebhyah atha ghorebhyah ghora ghorararebhyah sarvatah sarva sarvebhyo

namah te astu rudra rupebhyah ………(13)

 

Vama devaya namah jyestaya namah rudraya namah kalaya namah kala vikaranaya

namah bala vikaranaya namah balah pramathanaya namah sarva bhuta damanaya namah

manah unmanaya namah …………..(25)

 

Sadyah jatam prapadyami sadya jataya vain amah namah bhave abhave na atibhave

bhavasva maam bhava udbhavaya namah ………..(17)

 

So, 17+9+13+25+17 = 81.

 

The shadanga nyasas including Siva sankalpa, uttaranarayana mantra becomes 81

mantras

 

With regards,

Sriram

 

 

 

Did you know? You can CHAT without downloading messenger. Click here

 

 

Link to comment
Share on other sites

, venkata sriram

<sriram_sapthasathi wrote:

>Om vyomavyapine ...om namo namah sivaya om namo namahâ€

 

Shriram-ji that mantra is the famous Vyomavyapin mantra. It is the

central mantra of the Siddhanta tantras.In certain trika traditions it

is seat of the three Devi-s Para, Parapara and Apara. Based on this

9*9 form the 9 Avaranas which are commented upon in the commentary of

Bhatta Ramakantha the Kashmiri Saiddhantika Acharya.

 

Rajita

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...