Jump to content
IndiaDivine.org

Shri Rudram Camakam

Rate this topic


Guest guest

Recommended Posts

Dear All

 

Namaskars

 

Here's Shri Rudram Camakam

=====================================================================

smallskip

 

\centerline{|| namakam.h ||}

 

\medskip

 

\centerline{dhyaanam.h}

\medskip

 

आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर\-

ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।

अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्

ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ॥

\bigskip

 

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः

कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।

त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा

मूर्तिभेदाः

रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु

सौख्यम् ॥

\bigskip

 

\centerline{|| oM namo bhagavate rudrAya ||}

\medskip

 

नमस्ते रुद्रमन्यव उतोत इषवे नमः ।

नमस्ते अस्तु धन्वने बाहुभ्या\-मुत ते नमः ॥ 1\.1॥

\medskip

 

यात इषुः शिवतमा शिवं बभूव ते धनुः ।

शिवा शरव्या या तव तया नो रुद्र मृडय ॥ 1\.2॥

\medskip

 

या ते रुद्र शिवा तनू\-रघोराऽपापकाशिनी ।

तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ 1\.3॥

\medskip

 

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र तां कुरु मा हि\m+सीः पुरुषं जगत् ॥ 1\.4॥

\medskip

 

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।

यथा नः सर्वमिज्जगदयक्ष्म\m+सुमना असत् ॥ 1\.5॥

\medskip

 

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।

अही\m+श्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ 1\.6॥

\medskip

 

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।

ये चेमा\m+रुद्रा अभितो दिक्षु ।

श्रिताः सहस्रशोऽवैषा\m+हेड ईमहे ॥ 1\.7॥

\medskip

 

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।

उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।

उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ 1\.8॥

\medskip

 

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।

अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ 1\.9॥

\medskip

 

प्रमुंच धन्वनस्त्व\-मुभयो\-रार्त्नियो\-र्ज्याम् ।

याश्च ते हस्त इषवः परा ता भगवो वप ॥ 1\.10॥

\medskip

 

अवतत्य धनुस्त्व\m+ सहस्राक्ष शतेषुधे ।

निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ 1\.11॥

\medskip

 

विज्यं धनुः कपर्दिनो विशल्यो बाणवा\m+ उत ।

अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ 1\.12॥

\medskip

 

या ते हेति\-र्मीढुष्टम हस्ते बभूव ते धनुः ।

तयाऽस्मान्विश्वतस्त्व\-मयक्ष्मया परिब्भुज ॥ 1\.13॥

\medskip

 

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ 1\.14॥

\medskip

 

परि ते धन्वनो हेति\-रस्मान्व्रुणक्तु विश्वतः ।

अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ 1\.15॥

\medskip

 

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय

त्रिपुरान्तकाय त्रिकाग्नि\-कालाय कालाग्निरुद्राय

नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय

सदाशिवाय श्रीमन्महादेवाय नमः ॥ 2\.0॥

\medskip

 

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो

वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः

सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो

बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो

हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो

भवस्य हेत्यै जगतां पतये नमो नमो

रुद्रायातताविने क्षेत्राणां पतये नमो नमः

सूतायाहन्त्याय वनानां पतये नमो नमः ॥ 2\.1॥

\medskip

 

रोहिताय स्थपतये वृक्षाणां पतये नमो नमो

मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो

भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम

उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः

कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ 2\.2॥

\medskip

 

नमः सहमानाय निव्याधिन आव्याधिनीनां

पतये नमो नमः

ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो

निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो

वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो

निचेरवे परिचरायारण्यानां पतये नमो नमः

सृकाविभ्यो जिघा\m+सद्भ्यो मुष्णतां पतये नमो नमो

..असिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम

उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ॥ 3\.1॥

\bigskip

 

इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम

आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम

आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो

..अस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम

आसीनेभ्यः शयानेभ्यश्च वो नमो नमः

स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम\-

स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः

सभाभ्यः सभापतिभ्यश्च वो नमो नमो

अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ 3\.2॥

\medskip

 

नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम

उगणाभ्यस्तृ\m+हतीभ्यश्च वो नमो नमो

गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो

व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो

गणेभ्यो गणपतिभ्यश्च वो नमो नमो

विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो

महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो

रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः ॥ 4\.1॥

\medskip

 

रथपतिभ्यश्च वो नमो नमः

सेनाभ्यः सेननिभ्यश्च वो नमो नमः

क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नम\-

स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः

कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः

पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम

इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो

म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः

श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ 4\.2॥

\medskip

 

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च

नमो नीलग्रीवाय च शितिकण्ठाय च

नमः कपर्दिने च व्युप्तकेशाय च

नमः सहस्राक्षाय च शतधन्वने च

नमो गिरिशाय च शिपिविष्टाय च

नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च

नमो बृहते च वर्षीयसे च

नमो वृद्धाय च संवृद्ध्वने च ॥ 5\.1॥

\medskip

 

नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च

नम्ः शीघ्रियाय च शीभ्याय च

नम् ऊर्म्याय चावस्वन्याय च

नमः स्त्रोतस्याय च द्वीप्याय च ॥ 5\.2॥

\medskip

 

नमो ज्येष्ठाय च कनिष्ठाय च

नमः पूर्वजाय चापरजाय च

नमो मध्यमाय चापगल्भाय च

नमो जघन्याय च बुध्नियाय च

नमः सोभ्याय च प्रतिसर्याय च

नमो याम्याय च क्षेम्याय च

नम उर्वर्याय च खल्याय च

नमः श्लोक्याय चावसान्याय च

नमो वन्याय च कक्ष्याय च

नमः श्रवाय च प्रतिश्रवाय च ॥ 6\.1॥

\medskip

 

नम आशुषेणाय चाशुरथाय च

नमः शूराय चावभिन्दते च

नमो वर्मिणे च वरूथिने च

namo bilmine cha kavachine cha

नमः श्रुताय च श्रुतसेनाय च ॥ 6\.2॥

\medskip

 

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च

प्रमृशाय च

नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च

नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने

च

नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च

नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ॥ 7

\.1||

\medskip

 

नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च

नमो मेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च

नमो वात्याय च रेष्मियाय च

नमो वास्तव्याय च वास्तुपाय च ॥ 7\.2॥

\medskip

 

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च

नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च

नमो अग्रेवधाय च दूरेवधाय च

नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो

नमस्ताराय नमः शंभवे च मयोभवे च

नमः शंकराय च मयस्कराय च

नमः शिवाय च शिवतराय च ॥ 8\.1॥

\medskip

 

नमस्तीर्थ्याय च कूल्याय च

नमः पार्याय चावार्याय च

नमः प्रतरणाय चोत्तरणाय च

नम आतार्याय चालाद्याय च

नमः शष्प्याय च फेन्याय च नमः

सिकत्याय च प्रवाह्याय च ॥ 8\.2॥

\medskip

 

नम इरिण्याय च प्रपथ्याय च

नमः कि\m+शिलाय च क्षयणाय च

नमः कपर्दिने च पुलस्तये च

नमो गोष्ठ्याय च गृह्याय च

नमस्तल्प्याय च गेह्याय च

नमः काट्याय च गह्वरेष्ठाय च

नमो हृदय्याय च निवेष्प्याय च

नमः पा\m+सव्याय च रजस्याय च

नमः शुष्क्याय च हरित्याय च

नमो लोप्याय चोलप्याय च ॥ 9\.1॥

\medskip

 

नम ऊर्व्याय च सूर्म्याय च

नमः पर्ण्याय च पर्णशद्याय च

नमोऽपगुरमाणाय चाभिघ्नते च

nama Akhkhidate cha prakhkhidate cha

नमो वः किरिकेभ्यो देवाना\m+ हृदयेभ्यो

नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो

नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ 9\.2॥

\medskip

 

द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।

एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां

किंचनाममत् ॥ 10\.1॥

\medskip

 

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी ।

शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ 10\.2॥

\medskip

 

इमा\m+रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।

यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे

आस्मिन्ननातुरम् ॥ 10\.3॥

\medskip

 

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।

यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ

|| 10\.4||

\medskip

 

मा नो महान्तमुत मा नो अर्भकं

मा न उक्षन्त\-मुत मा न उक्षितम् ।

मा नो वधीः पितरं मोत मातरं प्रिया मा

नस्तनुवो रुद्र रीरिषः ॥ 10\.5॥

\medskip

 

मानस्तोके तनये मा न आयुषि मा नो गोषु

मा नो अश्वेषु रीरिषः ।

वीरान्मा नो रुद्र भामितोऽवधी\-र्हविष्मन्तो

नमसा विधेम ते ॥ 10\.6॥

\medskip

 

आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय

सुम्नमस्मे ते अस्तु ।

रक्षा च नो अधि च देव ब्रूह्यथा च नः

शर्म यच्छ द्विबर्हाः ॥ 10\.7॥

\medskip

 

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम\-मुपहत्नुमुग्रम् ।

म्रुडा जरित्रे रुद्र स्तवानो अन्यन्ते

अस्मन्निवपन्तु सेनाः ॥ 10\.8॥

\medskip

 

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।

अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय

तनयाय म्रुडय ॥ 10\.9॥

\medskip

 

मीढुष्टम शिवतम शिवो नः सुमना भव ।

परमे व्रुक्ष आयुधं निधाय कृत्तिं वसान

आचर पिनाकं विभ्रदागहि ॥ 10\.10॥

\medskip

 

विकिरिद विलोहित नमस्ते अस्तु भगवः ।

यास्ते सहस्र\m+हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ 10\.11॥

\medskip

 

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।

तासामीशानो भगवः पराचीना मुखा कृधि ॥ 10\.12॥

\medskip

 

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।

तेषा\m+सहस्रयोजनेऽवधन्वानि तन्मसि ॥ 11\.1॥

\medskip

 

अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ 11\.2॥

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ 11\.3॥

नीलग्रीवाः शितिकण्ठा दिव\m+रुद्रा उपश्रिताः ॥ 11\.4॥

ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥ 11\.5॥

ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ 11\.6॥

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ 11\.7॥

ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ 11\.8॥

ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ 11\.9॥

य एतावन्तश्च भूया\m+सश्च दिशो रुद्रा वितस्थिरे

तेषा\m+सहस्र\-योजने .अवधन्वानि तन्मसि ॥ 11\.10॥

नमो रुद्रेभ्यो ये पृथिव्यां ये .अन्तरिक्षे

ये दिवि येषामन्नं वातो वर्षमिषव\-स्तेभ्यो दश

प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो

नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तं वो जम्भे दधामि ॥ 11\.11॥

\medskip

 

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्यो\-र्मुक्षीय माऽमृतात् ॥ 1॥

\medskip

 

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु ।

यो रुद्रो विश्वा भुवनाऽऽविवेश

तस्मै रुद्राय नमो अस्तु ॥ 2॥

\medskip

 

तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य

|

यक्ष्वामहे सौमनसाय रुद्रं नभोभि र्देवमसुरं दुवस्य ॥ 3॥

\medskip

 

अयं मे हस्तो भगवानयं मे भगवत्तरः ।

अयं मे विश्व\-भेषजोऽय\m+ शिवाभिमर्शनः ॥ 4॥

\medskip

 

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।

तान् यज्ञस्य मायया सर्वानव यजामहे ।

मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ 5॥

\medskip

 

ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।

प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।

तेनान्नेनाप्यायस्व ॥ 6॥

नमो रुद्राय विष्णवे मृत्युर्मे पाहि

\medskip

 

\centerline{|| oM shAntiH shAntiH shAntiH ||}

\medskip

 

\centerline{|| इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां}

\centerline{chaturthakANDe pa.nchamaH prapAThakaH ||}

\bigskip

 

\centerline{|| chamakaprashnaH ||}

\medskip

 

अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।

द्युम्नैर्वाजेभिरागतम् ॥

\medskip

 

vaajashcha me prasavashcha me

prayatishcha me prasitishcha me dhiitishcha me kratushcha me

svarashcha me shlokashcha me shraavashcha me shrutishcha me

ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे

व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे

वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च

मे

बलं च म ओजश्च मे सहश्च म आयुश्च मे

jaraa cha ma aatmaa cha me tanuushcha me sharma cha me varma cha me

..अङ्गानि च मेऽस्थानि च मे परू\m+षि च मे

शरीराणि च मे ॥ 1॥

\medskip

 

ज्यैष्ठ्यं च म आधिपथ्यं च मे मन्युश्च मे

भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे

varimaa cha me prathimaa cha me varshhmaa cha me draaghuyaa cha me

वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे

जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च

मे

मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे

सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे

भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म

ऋद्धिश्च मे कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे

सुमतिश्च मे ॥ 2॥

\medskip

 

शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे

कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे

वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे

यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे

विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे

..अमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे

दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे

शयनं च मे सूषा च मे सुदिनं च मे ॥ 3॥

\medskip

 

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे

घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे

कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे

रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे

vibhu cha me prabhu cha me bahu cha me bhuuyashcha me

पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे

..अन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे

maashhaashcha me

tilaashcha me mudgaashcha me khalvaashcha me godhuumaashcha me

मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे

shyaamaakaashcha me niivaaraashcha me || 4||

\medskip

 

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे

सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे

..अयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे

लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म

ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे

ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां

वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे

vasu cha me vasatishcha me karma cha me shaktishcha me

..arthashcha ma emashcha ma itishcha me gatishcha me || 5||

\medskip

 

agnishcha ma indrashcha me somashcha ma indrashcha me

savitaa cha ma indrashcha me sarasvatii cha ma indrashcha me

पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे

मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे

त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे

विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे

marutashcha ma indrashcha me vishve cha me devaa indrashcha me

पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे

dyaushcha ma indrashcha me dishashcha ma indrashcha me

muurdhaa cha ma indrashcha me prajaapatishcha ma indrashcha me || 6||

\medskip

 

a\m+शुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म

उपा\m+शुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे

मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे

शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे

ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे

..atigraahyaashcha ma aindraagnashcha me vaishvadevaashcha me

marutvatiiyaashcha me maahendrashcha ma aadityashcha me

सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे

paatniivatashcha me haariyojanashcha me || 7||

\medskip

 

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे

स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म

उपरवाश्च मे .अधिषवणे च मे द्रोणकलशश्च मे

वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म

आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे

पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे

स्वगाकारश्च मे ॥ 8॥

\medskip

 

अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे

प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽ दितिश्च मे

दितिश्च मे द्यौश्च मे शक्क्वरीरङ्गुलयो दिशश्च मे

यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे

यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे

..अहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन

कल्पेताम् ॥ 9॥

\bigskip

 

garbhaashcha me vatsaashcha me travishcha me travii cha me

दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे

पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे

तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे

पष्ठौही च म

उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे

..अनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां

प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां

व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता\m+

श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां

वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां

यज्ञो यज्ञेन कल्पताम् ॥ 10॥

\medskip

 

एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे

नव च म एकदश च मे त्रयोदश च मे पंचदश च मे

saptadasha cha me navadasha cha ma eka vi\m+shatishcha me

त्रयोवि\m+शतिश्च मे पंचवि\m+शतिश्च मे

saptavi\m+shatishcha me navavi\m+shatishcha ma

ekatri\m+shachcha me trayastri\m+shachcha me

चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे

वि\m+शतिश्च मे चतुर्वि\m+शतिश्च मेऽष्टावि\m+शतिश्च

मे

द्वात्रि\m+शच्च मे षट्त्रि\m+शच्च मे चत्वरि\m+शच्च मे

चतुश्चत्वारि\m+शच्च मेऽष्टाचत्वारि\m+शच्च मे

vaajashcha prasavashchaapijashcha kratushcha suvashcha muurdhaa cha

vyashniyashchaantyaayanashchaantyashcha bhauvanashcha

bhuvanashchaadhipatishcha || 11||

\medskip

 

इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि

श\m+सिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा

maa hi\m+siirmadhu manishhye madhu janishhye madhu vakshyaami

मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास\m+

शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु

शोभायै पितरोऽनुमदन्तु ॥

\bigskip

 

\centerline{|| AUM shaantiH shaantiH shaantiH ||}

\medskip

 

\centerline{|| इति श्री कृष्णयजुर्वेदीय तैत्तिरीय

संहितायां}

\centerline{chaturthakaaNDe saptamaH prapaaThakaH ||}

 

\bigskip\hrule\bigskip

 

 

 

 

 

#endsanskrit

\end{document}

 

 

====================================================================

 

 

http://www.shaivam.org/ssrudram.html

 

PDF File is also available in Sanskrit on this website

 

 

best regards

Prince Kanago

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...