Guest guest Posted July 15, 2008 Report Share Posted July 15, 2008 There may be some typos which may be pardoned SrI-vallbhEti varadEti dayAparEti bhakta-priyEti bhava-luNThana-kOvidEti | nAthEti nAga-SayanEti jagan-nivAsa iti AlApinam prati-padam kuru mE mukunda || 1 jayatu jayatu dEvO dEvakI-nandana: ayam jayatu jayatu kRshNO vRshNi-vamSa-pradIpa: | jayatu jayatu mEgha-SyAmala: kOmalAngO jayatu jayatu pRthvI-bhAra-nASO mukunda: || 2 mukunda! mUrdhnA praNipatya yAcE bhavantam EkAntam iyantam artham | avismRti: tvat caraNAravindE bhavE bhavE mE astu bhavat-prasAdAt || 3 nAham vandE tava caraNayOr dvandvam advandva hEtO: kumbhIpAkam gurumapi harE nArakam nApanEtum | ramyA-rAmA-mRudu-tanulatA nandanE nApi rantum bhAvE bhAvE hRdaya-bhavEna bhAvayEyam bhavantam || 4 na AasthA dharmE na vasu-nicayE naiva kAmOpabhOgE yat yat bhavyam bhavatu bhagavan pUrva-karmAnurUpam | Etat prArthyam mama bahu matam janma-janmAntarEpi tvat-pAdAmbhOruha-yuga-gatA niScalA bhaktirastu || 5 divi vA bhuvi vA mamAstu vAsO narakE vA narakAntaka! prakAmam | avadhIrita-SAradAravindau caraNau tE maraNE api cintayAmi || 6 kRshNa tvadIya pada-pankaja-panjarAntam adyaiva mE viSatu mAnasa-rAja-hamsa: | prANa-prayANa-samayE kapha-vAta-pittai: kaNThAvarOdhana-vidhau smaraNam kutastE || 7 cintayAmi harim Eva santatam mandamanda hasitAnAmbujam | nanda-gOpa-tanayam parAt param nAradAdi-muni-brunda-vanditam || 8 kara-caraNa-sarOjE kAntiman-nEtra-mInE Srama-mushi bhuja-vIci-vyAkulE agAdha-mArgE | hari-sarasi vigAhyApIya tEjO-jalaugham bhava-maru-parikhinna: khEdamadya tyajAmi || 9 sarasija-nayanE sa-Sankha-cakrE mura-bhidi mA viramasva citta rantum | sukha-taram aparam na jAtu jAnE hari-caraNa-smaraNAmrutEna tulyam || 10 mAbhI: manda-manO vicintya bahudhA yAmI: ciram yAtanA: nAmI na: prabhavanti pApa-ripava: svAmI nanu SrI-dhara: | Alasyam vyapanIya bhakti-sulabham dhyAyasva nArAyaNam lOkasya vyasanApanOdana-karO dAsasya kim na kshama: || 11 bhava-jaladhi-gatAnAm dvandva-vAtAhatAnAm suta-duhitru-kaLatra-trANa bhArArditAnAm | vishama-vishaya-tOyE majjatAm aplavAnAm bhavatu SaraNam EkO vishNu-pOtO narANAm || 12 bhava-jaladhim agAdham dustaram nistarEyam kathamahamiti cEtO mA sma gA: kAtaratvam | sarasija-dRuSi dEvE tAvakI bhaktirEkA naraka-bhidi nishaNNA tArayishyati avaSyam || 13 tRshNA-tOyE madana-pavana uddhUta-mOha Urmi-mAlE dArAvartE tanaya-sahaja-grAha-sanghAkulE ca | samsArAkhyE mahati jaladhau majjatAm na: tri-dhAman ! pAdAmbhOjE varada bhavatO bhakti-nAvam prayaccha || 14 mAdrAksham kshINa-puNyAn kshaNamapi bhavatO bhakti hInAn padAbjE mASrausham SrAvya-bandhanam tava caritam-apAsya anayat-AkhyA-jAtam 1 mAsmArsham mAdhava tvAm api bhuvana-patE cEtasa apahnuvAnAn mAbhuvam tvat-saparyA-vyatikara-rahitO janma-janma-janmAntarEpi 11.. 15 jihvE kIrtaya kESavam mura-ripum cEtO bhaja SrI-dharam pANi-dvandva samarcayAcyuta-kathA: SrOtra-dvaya tvam SruNu | kRshNam lOkaya lOcana-dvaya harE: gaccha anghri-yugmAlayam jighra ghrANa mukunda-pAda-tulasIm mUrdhan nama adhOkshajam || 16 hE lOkA: SRNuta prasUti-maraNa-vyAdhE: cikitsAm imAm yOgajn~A: samudAharanti munayO yAm yAjn~avalkyAdaya: | antarjyOti: amEyam Ekam amRtam kRshNAkhyam ApIyatAm tat pItam paramaushadam vitanutE nirvANam Atyantikam || 17 hE martyA: paramam hitam SruNuta vO vakshyAmi sankshEpata: samsArArNavam Apad-Urmi bahuLam samyak praviSya sthitA: | nAnAjn~anam apAsya cEtasi namO nArAyaNAya iti amum mantram sa-praNavam praNAma-sahitam prAvartayadhvam muhu: || 18 pRthvI rENu: aNu: payAmsi kaNikA: phalgusphulinga: anala: tEjO ni:Svasanam marut tanu-taram randhram su-sUkshmam nabha: | kshudrA rudra-pitAmaha-prabhRtaya: kITA: samastA: surA: dRshTE yatra sa tAvakO vijayatE bhUmA avadhUtAvadhi: || 19 baddhEna anjalinA natEna SirasA gAtrai: sarOmOdgamai: kaNThEna svara-gadgadEna nayanE udgIrNa bAshpAmbunA | nityam tvat-caraNAravindayugaLa dhyAnAmRtAsvAdinAm asmAkam sarasIruhAksha satatam sampadyatAm jIvitam || 20 hE gOpAlaka ! hE kRupA-jala-nidhE ! hE sindhu-kanyA-patE ! hE kamsAntaka ! hE gajEndra-karuNA-pArINa ! hE mAdhava ! | hE rAmAnuja ! hE jagat-traya-gurO ! hE puNDarIkAksha! mAm hE gOpI-jana-nAtha ! pAlaya param jAnAmi na tvAm vinA || 21 bhaktApAya bhujanga-gAruDa-maNi: trailOkya-rakshA-maNi: gOpI-lOcana-cAtakAmbuda-maNi: saundarya-mudrA-maNi: | ya: kAntA-maNi rukmiNI-ghana-kuca-dvandvaika-bhUshA-maNi: SrEyO dEva-SikhA-maNi: diSatu nO gOpAla-cUDA-maNi: || 22 Satruc-chEdaika-mantram sakalam-upanishad-vAkhya-sampUjya-mantram samsArOttAra-mantram samupacita-tamas-sangha-niryANa-mantram | sarvaiSvaryaika-mantram vysana-bhujaga-sandashTa-santrANa-mantram jihvE SrI-kRshNa-mantram japa japa satatam janma-sAphalya-mantram || 23 vyAmOha-praSamaushadham muni-manO-vRtti-pravRttyaushadham daityEndrArti-karaushadham tri-jagatAm sanjIvanaikaushadham | bhaktAtyanta-hitaushadham bhava-bhaya-pradhvamsanaikaushadham SrEya: prApti-karaushadham piba manaS SrI-kRshNa-divyaushadham || 24 AmnAyAbhyasanAni araNya-ruditam vEda-vratAny anv-aham mEdaS-chEda-phalAni pUrta-vidhaya: sarvE hutam bhasmani | tIrthAnAm avagAhanAni ca gaja-snAnam vinA yat-pada- dvandvAmbhOruha-samsmRtI: vijayatE dEvas sa nArAyaNa: || 25 SrIman-nAma prOcya nArAyaNAkhyam kE na prApu: vAnchitam pApinOpi | hA na: pUrvam vAk-pravRttA na tasmin tEna prAptam garbha-vAsAdi-du:kham || 26 maj-janmana: phalamidam madhu-kaiTabhArE mat-prArthanIya-mad-anugraha Esha Eva | tvad-bhRtya-bhRtya-paricAraka-bhRtya-bhRtya bhRtyasya bhRtya iti mAm smara lOka-nAtha || 27 nAthE na: purushOttamE tri-jagatAm EkAdhipE cEtasA sEvyE svasya padasya dAtari surE nArAyaNE tishThati | yam kancit purushAdhamam katipaya-grAmESam alpArthadam sEvAyai mRgayAmahE naramahO mUkA varAkA vayam || 28 madana! parihara sthitim madIyE manasi mukunda-padAravinda-dhAmni | hara-nayana kRSAnunA kruSOsi smarasi na cakra-parAkramam murArE: || 29 tattvam bruvANAni param parasmAt madhu ksharantIva satAm phalAni | prAvartaya prAnjali: asmi jihvE nAmAni nArAyaNa-gOcarANi || 30 dam SarIram pariNAma-pESalam patatyavaSyam Slatha-sandhi-jarjaram | kim aushadhai: kliSyasi mUDha durmatE nirAmayam kRshNa-rasAyanam piba || 31 dArA vArAkara-vara-sutA tE tanUjO virinci: stOtA vEda: tava sura-gaNO bhRtya-varga: prasAda: | mukti: mAyA jagat avikalam tAvakI dEvakI tE mAtA mitram vala-ripu-suta: tvayi ata: anyat na jAnE || 32 kRshNO rakshatu nO jagatraya-guru: kRshNam namasyAmyaham kRshNEna amaraSatravO vinihitA: kRshNAya tubhyam nama: | kRshNAd Eva samutthitam jagadidam kRshNasya dAsOsmyaham kRshNE tishThati sarvamEtadakhilam hE kRshNa rakshasva mAm || 33 sa tvam prasIda bhagavan kuru mayyanAthE vishNO kRupAm parama-kAruNika: kila tvam | samsAra-sAgara-nimagnam ananta! dInam uddhartum arhasi harE ! purushOttama: asi || 34 namAmi nArAyaNa-pAda-pankajam karOmi nArAyaNa-pUjanam sadA | vadAmi nArAyaNa-nAma nirmalam smarAmi nArAyaNa-tattvam avyayam || 35 SrI-nAtha nArAyaNa vAsudEva SrI-kRshNa bhakta-priya cakra-pANE | SrI-padmanAbhAcyuta kaiTabhArE SrI-rAma padmAksha harE murArE || 36 ananta vaikuNTha mukunda kRshNa gOvinda dAmOdara mAdhavEti | vaktum samartha: api na vakti kaScit ahO janAnAm vyasanAbhimukhyam || 37 dhyAyanti yE vishNum anantam avyayam hRt-padma-madhyE satatam vyavasthitam | samAhitAnAm satatAbhaya-pradam tE yAnti siddhim paramAnca vaishNavIm || 38 kshIra-sAgara-taranga-SIkarA- sAra-tArakita cAru-mUrtayE | bhOgi-bhOga-SayanIya-SAyinE mAdhavAya madhu-vidvishE nama: || 39 yasya-priyau Sruti-dharau kavi-lOka-vIrau mitrE dvi-janma vara-padma-SarAvabhUtAm | tEnAmbujAksha-caraNAmbuja-shaT-padEna rAjn~A krutA kRtiriyam kulaSEkharENa || 40 Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.