Jump to content
IndiaDivine.org

Mukunda mala by Kulasekhar Azhwar

Rate this topic


Guest guest

Recommended Posts

Guest guest

There may be some typos which may be pardoned

 

SrI-vallbhEti varadEti dayAparEti

bhakta-priyEti bhava-luNThana-kOvidEti |

nAthEti nAga-SayanEti jagan-nivAsa

iti AlApinam prati-padam kuru mE mukunda || 1

 

jayatu jayatu dEvO dEvakI-nandana: ayam

jayatu jayatu kRshNO vRshNi-vamSa-pradIpa: |

jayatu jayatu mEgha-SyAmala: kOmalAngO

jayatu jayatu pRthvI-bhAra-nASO mukunda: || 2

 

mukunda! mUrdhnA praNipatya yAcE

bhavantam EkAntam iyantam artham |

avismRti: tvat caraNAravindE

bhavE bhavE mE astu bhavat-prasAdAt || 3

 

nAham vandE tava caraNayOr dvandvam advandva hEtO:

kumbhIpAkam gurumapi harE nArakam nApanEtum |

ramyA-rAmA-mRudu-tanulatA nandanE nApi rantum

bhAvE bhAvE hRdaya-bhavEna bhAvayEyam bhavantam || 4

 

na AasthA dharmE na vasu-nicayE naiva kAmOpabhOgE

yat yat bhavyam bhavatu bhagavan pUrva-karmAnurUpam |

Etat prArthyam mama bahu matam janma-janmAntarEpi

tvat-pAdAmbhOruha-yuga-gatA niScalA bhaktirastu || 5

 

 

divi vA bhuvi vA mamAstu vAsO

narakE vA narakAntaka! prakAmam |

avadhIrita-SAradAravindau

caraNau tE maraNE api cintayAmi || 6

 

kRshNa tvadIya pada-pankaja-panjarAntam

adyaiva mE viSatu mAnasa-rAja-hamsa: |

prANa-prayANa-samayE kapha-vAta-pittai:

kaNThAvarOdhana-vidhau smaraNam kutastE || 7

 

cintayAmi harim Eva santatam

mandamanda hasitAnAmbujam |

nanda-gOpa-tanayam parAt param

nAradAdi-muni-brunda-vanditam || 8

 

kara-caraNa-sarOjE kAntiman-nEtra-mInE

Srama-mushi bhuja-vIci-vyAkulE agAdha-mArgE |

hari-sarasi vigAhyApIya tEjO-jalaugham

bhava-maru-parikhinna: khEdamadya tyajAmi || 9

 

sarasija-nayanE sa-Sankha-cakrE

mura-bhidi mA viramasva citta rantum |

sukha-taram aparam na jAtu jAnE

hari-caraNa-smaraNAmrutEna tulyam || 10

 

mAbhI: manda-manO vicintya bahudhA yAmI: ciram yAtanA:

nAmI na: prabhavanti pApa-ripava: svAmI nanu SrI-dhara: |

Alasyam vyapanIya bhakti-sulabham dhyAyasva nArAyaNam

lOkasya vyasanApanOdana-karO dAsasya kim na kshama: || 11

 

bhava-jaladhi-gatAnAm dvandva-vAtAhatAnAm

suta-duhitru-kaLatra-trANa bhArArditAnAm |

vishama-vishaya-tOyE majjatAm aplavAnAm

bhavatu SaraNam EkO vishNu-pOtO narANAm || 12

 

bhava-jaladhim agAdham dustaram nistarEyam

kathamahamiti cEtO mA sma gA: kAtaratvam |

sarasija-dRuSi dEvE tAvakI bhaktirEkA

naraka-bhidi nishaNNA tArayishyati avaSyam || 13

 

tRshNA-tOyE madana-pavana uddhUta-mOha Urmi-mAlE

dArAvartE tanaya-sahaja-grAha-sanghAkulE ca |

samsArAkhyE mahati jaladhau majjatAm na: tri-dhAman !

pAdAmbhOjE varada bhavatO bhakti-nAvam prayaccha || 14

 

mAdrAksham kshINa-puNyAn kshaNamapi bhavatO bhakti hInAn padAbjE

mASrausham SrAvya-bandhanam tava caritam-apAsya anayat-AkhyA-jAtam 1

mAsmArsham mAdhava tvAm api bhuvana-patE cEtasa apahnuvAnAn

mAbhuvam tvat-saparyA-vyatikara-rahitO janma-janma-janmAntarEpi 11..

15

 

jihvE kIrtaya kESavam mura-ripum cEtO bhaja SrI-dharam

pANi-dvandva samarcayAcyuta-kathA: SrOtra-dvaya tvam SruNu |

kRshNam lOkaya lOcana-dvaya harE: gaccha anghri-yugmAlayam

jighra ghrANa mukunda-pAda-tulasIm mUrdhan nama adhOkshajam || 16

 

hE lOkA: SRNuta prasUti-maraNa-vyAdhE: cikitsAm imAm

yOgajn~A: samudAharanti munayO yAm yAjn~avalkyAdaya: |

antarjyOti: amEyam Ekam amRtam kRshNAkhyam ApIyatAm

tat pItam paramaushadam vitanutE nirvANam Atyantikam || 17

 

hE martyA: paramam hitam SruNuta vO vakshyAmi sankshEpata:

samsArArNavam Apad-Urmi bahuLam samyak praviSya sthitA: |

nAnAjn~anam apAsya cEtasi namO nArAyaNAya iti amum

mantram sa-praNavam praNAma-sahitam prAvartayadhvam muhu: || 18

 

pRthvI rENu: aNu: payAmsi kaNikA: phalgusphulinga: anala:

tEjO ni:Svasanam marut tanu-taram randhram su-sUkshmam nabha: |

kshudrA rudra-pitAmaha-prabhRtaya: kITA: samastA: surA:

dRshTE yatra sa tAvakO vijayatE bhUmA avadhUtAvadhi: || 19

 

baddhEna anjalinA natEna SirasA gAtrai: sarOmOdgamai:

kaNThEna svara-gadgadEna nayanE udgIrNa bAshpAmbunA |

nityam tvat-caraNAravindayugaLa dhyAnAmRtAsvAdinAm

asmAkam sarasIruhAksha satatam sampadyatAm jIvitam || 20

 

hE gOpAlaka ! hE kRupA-jala-nidhE ! hE sindhu-kanyA-patE !

hE kamsAntaka ! hE gajEndra-karuNA-pArINa ! hE mAdhava ! |

hE rAmAnuja ! hE jagat-traya-gurO ! hE puNDarIkAksha! mAm

hE gOpI-jana-nAtha ! pAlaya param jAnAmi na tvAm vinA || 21

 

bhaktApAya bhujanga-gAruDa-maNi: trailOkya-rakshA-maNi:

gOpI-lOcana-cAtakAmbuda-maNi: saundarya-mudrA-maNi: |

ya: kAntA-maNi rukmiNI-ghana-kuca-dvandvaika-bhUshA-maNi:

SrEyO dEva-SikhA-maNi: diSatu nO gOpAla-cUDA-maNi: || 22

 

 

Satruc-chEdaika-mantram sakalam-upanishad-vAkhya-sampUjya-mantram

samsArOttAra-mantram samupacita-tamas-sangha-niryANa-mantram |

sarvaiSvaryaika-mantram vysana-bhujaga-sandashTa-santrANa-mantram

jihvE SrI-kRshNa-mantram japa japa satatam janma-sAphalya-mantram ||

23

 

vyAmOha-praSamaushadham muni-manO-vRtti-pravRttyaushadham

daityEndrArti-karaushadham tri-jagatAm sanjIvanaikaushadham |

bhaktAtyanta-hitaushadham bhava-bhaya-pradhvamsanaikaushadham

SrEya: prApti-karaushadham piba manaS SrI-kRshNa-divyaushadham || 24

 

AmnAyAbhyasanAni araNya-ruditam vEda-vratAny anv-aham

mEdaS-chEda-phalAni pUrta-vidhaya: sarvE hutam bhasmani |

tIrthAnAm avagAhanAni ca gaja-snAnam vinA yat-pada-

dvandvAmbhOruha-samsmRtI: vijayatE dEvas sa nArAyaNa: || 25

 

SrIman-nAma prOcya nArAyaNAkhyam

kE na prApu: vAnchitam pApinOpi |

hA na: pUrvam vAk-pravRttA na tasmin

tEna prAptam garbha-vAsAdi-du:kham || 26

 

maj-janmana: phalamidam madhu-kaiTabhArE

mat-prArthanIya-mad-anugraha Esha Eva |

tvad-bhRtya-bhRtya-paricAraka-bhRtya-bhRtya

bhRtyasya bhRtya iti mAm smara lOka-nAtha || 27

 

nAthE na: purushOttamE tri-jagatAm EkAdhipE cEtasA

sEvyE svasya padasya dAtari surE nArAyaNE tishThati |

yam kancit purushAdhamam katipaya-grAmESam alpArthadam

sEvAyai mRgayAmahE naramahO mUkA varAkA vayam || 28

 

madana! parihara sthitim madIyE

manasi mukunda-padAravinda-dhAmni |

hara-nayana kRSAnunA kruSOsi

smarasi na cakra-parAkramam murArE: || 29

 

tattvam bruvANAni param parasmAt

madhu ksharantIva satAm phalAni |

prAvartaya prAnjali: asmi jihvE

nAmAni nArAyaNa-gOcarANi || 30

 

dam SarIram pariNAma-pESalam

patatyavaSyam Slatha-sandhi-jarjaram |

kim aushadhai: kliSyasi mUDha durmatE

nirAmayam kRshNa-rasAyanam piba || 31

 

dArA vArAkara-vara-sutA tE tanUjO virinci:

stOtA vEda: tava sura-gaNO bhRtya-varga: prasAda: |

mukti: mAyA jagat avikalam tAvakI dEvakI tE

mAtA mitram vala-ripu-suta: tvayi ata: anyat na jAnE || 32

 

kRshNO rakshatu nO jagatraya-guru: kRshNam namasyAmyaham

kRshNEna amaraSatravO vinihitA: kRshNAya tubhyam nama: |

kRshNAd Eva samutthitam jagadidam kRshNasya dAsOsmyaham

kRshNE tishThati sarvamEtadakhilam hE kRshNa rakshasva mAm || 33

 

sa tvam prasIda bhagavan kuru mayyanAthE

vishNO kRupAm parama-kAruNika: kila tvam |

samsAra-sAgara-nimagnam ananta! dInam

uddhartum arhasi harE ! purushOttama: asi || 34

 

namAmi nArAyaNa-pAda-pankajam

karOmi nArAyaNa-pUjanam sadA |

vadAmi nArAyaNa-nAma nirmalam

smarAmi nArAyaNa-tattvam avyayam || 35

 

SrI-nAtha nArAyaNa vAsudEva

SrI-kRshNa bhakta-priya cakra-pANE |

SrI-padmanAbhAcyuta kaiTabhArE

SrI-rAma padmAksha harE murArE || 36

 

ananta vaikuNTha mukunda kRshNa

gOvinda dAmOdara mAdhavEti |

vaktum samartha: api na vakti kaScit

ahO janAnAm vyasanAbhimukhyam || 37

 

dhyAyanti yE vishNum anantam avyayam

hRt-padma-madhyE satatam vyavasthitam |

samAhitAnAm satatAbhaya-pradam

tE yAnti siddhim paramAnca vaishNavIm || 38

 

kshIra-sAgara-taranga-SIkarA-

sAra-tArakita cAru-mUrtayE |

bhOgi-bhOga-SayanIya-SAyinE

mAdhavAya madhu-vidvishE nama: || 39

 

yasya-priyau Sruti-dharau kavi-lOka-vIrau

mitrE dvi-janma vara-padma-SarAvabhUtAm |

tEnAmbujAksha-caraNAmbuja-shaT-padEna

rAjn~A krutA kRtiriyam kulaSEkharENa || 40

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...