Jump to content
IndiaDivine.org

Does anyone know... ?

Rate this topic


Guest guest

Recommended Posts

Guest guest

here it is. jai sri prabhupada!

 

--------

.. श्रीविष्णुसहस्रनाम..

 

.. श्रीगणेशाय नमः ..

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् .

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे .. 1..

 

नमः समस्तभूतानामादिभूताय भूभृते .

अनेकरूपरूपाय विष्णवे प्रभविष्णवे .. 2..

 

वैशम्पायन उवाच .

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः .

युधिष्ठरः शान्तनवं पुनरेवाभ्यभाषत .. 3..

 

युधिष्ठिर उवाच .

किमेकं दैवतं लोके किं वप्येकं परायणम् .

स्तुवन्तः कं कमर्चन्तः प्राप्{}नुयुर्मानवाः शुभम् .. 4..

 

को धर्मः सर्वधर्माणां भवतः परमो मतः .

किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् .. 5..

 

भीष्म उवाच .

जगत्{}प्रभुं देवेदेवमनन्तं पुरुषोत्तमम् .

स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः .. 6..

 

तमेव चार्चयन्नित्यं भक्{}त्या पुरुषमव्ययम् .

ध्यायन्{}स्तुवन्नमस्यंश्{}च यजमानस्तमेव च .. 7..

 

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् .

लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् .. 8..

 

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् .

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् .. 9..

 

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः .

यद्भक्{}त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा .. 10..

 

परमं यो मयत्तेजः परमं यो महत्तपः .

परमं यो महद्ब्रह्म परमं यः परायणम् .. 11..

 

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् .

दैवतं देवतानां च भूतांना योऽव्ययः पिता .. 12..

 

यतः सर्वाणि भूतानि भवन्{}त्यादियुगागमे .

यस्मिंश्{}च प्रलयं यान्ति पुनरेव युगक्षये .. 13..

 

tasya lokapradhaanasya jagannaathasya bhuupate .

विष्णोनामसहस्रं मे शृणु पापभयापहम् .. 14..

 

यानि नामानि गौणानि विख्यातानि महात्मनः .

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये .. 15..

 

ऋषिर्नाम्{}नां सहस्रस्य वेदव्यासो महामुनिः ..

छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः .. 16..

 

AUM विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् .

अनेकरूपं दैत्यान्तं नमामि पुरुषोत्तमम् .. 17..

 

श्रीवेदव्यास उवाच .

AUM अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमालामन्त्रस्य ..

श्रीभगवान् स्रष्टेति वेदव्यास ऋषिः .

श्रीकृष्णः परमात्मा देवता .

अनुष्टुप् छन्दः आत्मयोनिः स्वयं जात इति बीजम् .

देवकीनन्दनः शक्{}तिः .

त्रिसामा सामगः सामेति हृदयम् .

शङ्खभृन्नन्दकी चक्रीति कीलकम् .

शा{ङ्ग}.र्धन्वा गदाधर इत्यस्त्रम् .

रथाङ्गपाणिरक्षोभ्य इति कवचम् .

उद्भवः क्षोभणो देव इति परमो मन्त्रः .

श्रीमहाविष्णुप्रीत्यर्थं

विष्णोर्दिव्यसहस्रनाम जपे विनियोगः ..

 

अथ न्यासः .

AUM शिरसि वेदव्यासऋषये नमः .

मुखे अनुष्टुप्छन्दसे नमः .

हृदि श्रीकृष्णपरमात्मदेवतायै नमः .

गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः .

पादयोर्देवकीनन्दनः स्रष्टेति शक्{}तये नमः .

सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः .

करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ..

इति ऋषयादिन्यासः ..

 

अथ करन्यासः ..

AUM विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः .

अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः .

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः .

सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः .

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः .

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः .

इति करन्यासः ..

 

अथ षडङ्गन्यासः ..

AUM विश्वं विष्णुर्वषट्कार इति हृदयाय नमः .

अमृतांशूद्भवो भानुरिति शिरसे स्वाहा .

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् .

सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् .

निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् .

रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् .

इति षडङ्गन्यासः ..

 

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं

करिष्ये इति सङ्कल्पः .

 

अथ ध्यानम् .

AUM शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं .

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ..

लक्ष्मीकान्तं कमलनयनं योगिभि{ध्या}.र्नगम्यं .

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..

इति ध्यानम् .

 

AUM नमो भगवते वासुदेवाय .

AUM विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः .

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः .. 1..

 

पूतात्मा परमात्मा च मुक्{}तानां परमा गतिः .

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च .. 2..

 

योगो योगविदां नेता प्रधानपुरुषेश्वरः .

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः .. 3..

 

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः .

संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः .. 4..

 

स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः .

अनादिनिधनो धाता विधाता धातुरुत्तमः .. 5..

 

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः .

विश्वकर्मा मनुस्{}त्वष्टा स्थविष्ठः स्थविरो ध्रुवः .. 6..

 

अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः .

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् .. 7..

 

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः .

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः .. 8..

 

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः .

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् .. 9..

 

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः .

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः .. 10..

 

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः .

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः .. 11..

 

वसुर्वसुमनः सत्यः समात्मा संमितः समः .

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः .. 12..

 

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः .

अमृतः शाश्{}वत स्थाणुर्वरारोहो महातपाः .. 13..

 

सर्वगः सर्वविद्भानुर्विष्वक्{}सेनो जनार्दनः .

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः .. 14..

 

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः .

चतुरात्मा चतु{व्यू}.र्हश्चतुर्दंष्ट्रश्चतुर्भुजः .. 15..

 

भ्राजिष्णुर्भोजनं भोक्{}ता सहिष्णुर्जगदादिजः .

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः .. 16..

 

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः .

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः .. 17..

 

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः .

अतीन्द्रियो महामायो महोत्साहो महाबलः .. 18..

 

महाबुद्धिर्महावीर्यो महाशक्{}तिर्महाद्युतिः .

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् .. 19..

 

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः .

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः .. 20..

 

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः .

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः .. 21..

 

अमृत्युः सर्वदृक् सिंहः संधाता सन्धिमान् स्थिरः .

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा .. 22..

 

गुरुः गुरुतमो धामः सत्य सत्यपराक्रमः .

निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः .. 23..

 

अग्रणी{ग्रा}.र्मणीः श्रीमान् न्यायो नेता समीरणः .

सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् .. 24..

 

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः .

अहः संवर्तको वन्हिरनिलो धरणीधरः .. 25..

 

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः .

सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणो नरः .. 26..

 

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्{}छुचिः .

सिद्धार्थः सिद्धसंकल्{}पः सिद्धिदः सिद्धिसाधनः .. 27..

 

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः .

वर्धनो वर्धमानश्{}च विविक्{}तः श्रुतिसागरः .. 28..

 

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः .

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः .. 29..

 

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः .

ऋद्वः स्पष्टाक्षरो मन्त्रश्{}चन्द्रांशुर्भास्करद्युतिः .. 30..

 

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः .

औषधं जगतः सेतुः सत्यधर्मपराक्रमः .. 31..

 

भूतभव्यभवन्नाथः पवगः पावनोऽनलः .

कामहा कामकृत्{}कान्तः कामः कामप्रदः प्रभुः .. 32..

 

युगादिकृद्युगावर्तो नैकमायो महाशनः .

अदृश्यो व्यक्{}तरूपश्{}च सहस्रजिदनन्तजित् .. 33..

 

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः .

क्रोधहा क्रिधकृत्कर्ता विश्{}वबाहुर्महीधरः .. 34..

 

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः .

अपानिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः .. 35..

 

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः .

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः .. 36..

 

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः .

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः .. 37..

 

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् .

मह{द्धि}.r{ऋ}.र्द्धो वृद्धात्मा महाक्षो गरुडध्वजः .. 38..

 

अतुलः शरभो भीमः समयज्ञो हविर्हरिः .

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः .. 39..

 

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः .

महीधरो महाभागो वेगवानमिताशनः .. 40..

 

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः .

करणं कारणं कर्ता विकर्ता गहनो गुहः .. 41..

 

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः .

पर{द्धि}.र्ः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः .. 42..

 

रामो विरामो विरजो मार्गो नेयो नयोऽनयः .

वीरः शक्{}तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः .. 43..

 

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः .

hiraNyagarbhaH shatrugh{}no vyaap{}to vaayuradhokshajaH .. 44..

 

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः .

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः .. 45..

 

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् .

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः .. 46..

 

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः .

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः .. 47..

 

यज्ञ इज्यो महेज्यश्{}च क्रतुः सत्रं सतां गतिः .

सर्वदर्शी विमुक्{}तात्मा सर्वज्ञो ज्ञानमुत्तमम् .. 48..

 

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् .

मनोहरो जितक्रोधो वीरबाहुर्विदारणः .. 49..

 

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् .

वत्सरो वत्सलो वत्सी रत्{}नगर्भो धनेश्वरः .. 50..

 

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् .

अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः .. 51..

 

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः .

आदिदेवो महादेवो देवेशो देवभृद्गुरुः .. 52..

 

उत्तरो गोपतिर्गोप्{}ता ज्ञानगम्यः पुरातनः .

शरीरभूतभृद्भोक्{}ता कपीन्द्रो भूरिदक्षिणः .. 53..

 

सोमपोऽमृतपः सोमः पुरुजित्{}पुरुसत्तमः .

विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः .. 54..

 

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः .

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः .. 55..

 

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः .

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः .. 56..

 

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः .

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् .. 57..

 

महावराहो गोविन्दः सुषेणः कनकाङ्गदी .

गुह्यो गभीरो गहनो गुप्{}तश्चक्रगदाधरः .. 58..

 

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः .

वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः .. 59..

 

भगवान् भगहानन्दी वनमाली हलायुधः .

आदित्यो ज्योतिरादित्यः सहीष्णुर्गतिसत्तमः .. 60..

 

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः .

दिविस्पृक् सर्वदृग्वासो वाचस्पतिरयोनिजः .. 61..

 

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् .

संन्यासकृच्{}छमः शान्तो निष्ठा शान्तिः परायणम् .. 62..

 

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः .

गोहितो गोपतिर्गोप्{}ता वृषभाक्षो वृषप्रियः .. 63..

 

अनिवर्ती निवृत्तात्मा संक्षेप्{}ता क्षेमकृच्{}छिवः .

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः .. 64..

 

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः .

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्{}लोकत्रयाश्रयः .. 65..

 

स्वक्ष्ः स्वङ्गः शतानन्दो नन्दि{ज्यो}.र्तिर्गणेश्वरः .

विजितात्मा विधेयात्मा सत्कीर्तिश्{}छिन्नसंशयः .. 66..

 

उदीर्णः सर्वतश्{}चक्षुरनीशः शाश्वतस्थिरः .

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः .. 67..

 

अर्चिष्मानर्चिंतः कुम्भो विशुद्धात्मा विशोधनः .

अनिरुद्धोऽप्रतिरथः प्रद्युम्{}नोऽमितविक्रमः .. 68..

 

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः .

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः .. 69..

 

कामदेवः कामपालः कामी कान्तः कृतागमः .

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः .. 70..

 

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः .

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः .. 71..

 

महाक्रमो महाकर्मा महातेजा महोरगः .

महाक्रतुर्महायज्{}वा महायज्ञो महाहविः .. 72..

 

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः .

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः .. 73..

 

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः .

वसुप्रदो वासुदेवो वसुर्वसुमना हविः .. 74..

 

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्{}परायणः .

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः .. 75..

 

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः .

दर्पहा दर्पदो दृप्{}तो दुर्धरोऽथापराजितः .. 76..

 

विश्वमूर्तिर्महामूर्तिर्दीप्{}तमूर्तिरमूर्तिमान् .

अनेकमूर्तिरव्यक्{}तः शतमूर्तिः शताननः .. 77..

 

एको नैकः सवः कः किं यत् तत्{}पदमनुत्तमम् .

लोकबन्धुर्लोकनाथो माधवो भक्{}तवत्सलः .. 78..

 

सुवर्णोवर्णो हेमाङ्गो वराङ्गश्{}चन्दनाङ्गदी .

वीरहा विषमः शून्यो घृताशीरचलश्{}चलः .. 79..

 

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् .

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः .. 80..

 

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः .

प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः .. 81..

 

चतुर्मूर्तिश्{}चतुर्बाहुश्{}चतु{व्यू}.र्हश्चतुर्गतिः .

चतुरात्मा चतुर्भावश्{}चतुर्वेदविदेकपात् .. 82..

 

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः .

durlabho durgamo durgo duraavaaso duraarihaa .. 83..

 

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः .. 84..

 

उद्भवः सुन्दरः सुन्दो रत्{}ननाभः सुलोचनः .

अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्{}जयी .. 85..

 

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः .

महाहृदो महागर्तो महाभूतो महानिध्ः .. 86..

 

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः .

अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः .. 87..

 

सुलभः सुव्रतः सिद्धः शत्रुजिच्{}छत्रुतापनः .

न्यग्रोधोऽदुम्बरोऽश्वत्थश्{}चाणूरान्ध्रनिषूदनः .. 88..

 

सहस्रार्चिः सप्{}तजिव्हः सप्{}तैधाः सप्{}तवाहनः .

अमूर्तिरनघोऽचिन्{}त्यो भयकृद्भयनाशनः .. 89..

 

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् .

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः .. 90..

 

भारभृत् कथितो योगी योगीशः सर्वकामदः .

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः .. 91..

 

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः .

अपराजितः सर्वसहो नियन्ता नियमो यमः .. 92..

 

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः .

अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः .. 93..

 

विहायसगति{ज्यो}.र्तिः सुरुचिर्हुतभुग्विभुः .

रविर्विरोचनः सूर्यः सविता रविलोचनः .. 94..

 

अनन्तो हुतभुग्भोक्{}ता सुखदो नैकजोऽग्रजः .

अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः .. 95..

 

सनात्सनातनतमः कपिलः कपिरव्ययः .

स्वस्तिदः स्वस्तिकृत्{}स्वस्ति स्वस्तिभुक्{}स्वस्तिदक्षिणः .. 96..

 

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः .

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः .. 97..

 

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः .

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः .. 98..

 

उत्तारणो दुष्{}कृतिहा पुण्यो दुःस्वप्{}ननाशनः .

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः .. 99..

 

अननन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः .

चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः .. 100..

 

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः .

जननो जनजन्मादिर्भीमो भीमपराक्रमः .. 101..

 

आधारनिलयो धाता पुष्{}पहासः प्रजागरः .

ऊ{ध्व}.र्गः सत्{}पथाचारः प्राणदः प्रणवः पणः .. 102..

 

प्रमाणं प्राणनिलयः प्राणभृत्{}प्राणजीवनः .

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः .. 103..

 

भूर्भवःस्वस्तरुस्तारः सविता प्रपितामहः .

यज्ञो यज्ञपतिर्यज्{}वा यज्ञाङ्गो यज्ञवाहनः .. 104..

 

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः .

यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च .. 105..

 

आत्मयोनिः स्वयंजातो वैखानः सामगायनः .

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः .. 106..

 

शङ्खभृन्नन्दकी चक्री शा{ङ्ग}.र्धन्वा गदाधरः .

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः .. 107..

सर्वप्रहरणायुध AUM नम इति .

 

इतीदं कीर्तनीयस्य केशवस्य महात्मनः .

नाम्{}नां सहस्रदिव्यानामशेषेण प्रकीर्तितम् .. 1..

 

य इदं शृणुयान्नित्यं यश्{}चापि परिकीर्तयेत् .

नाशुभं प्राप्{}नुयात्किंचित्{}सोऽमुत्रेह च मानवः .. 2..

 

वेदान्तगो ब्राह्मणः स्यात्{}क्षत्रियो विजयी भवेत् .

वैश्यो धनसमृद्धः स्याच्{}छूद्रः सुखमवाप्{}नुयात् .. 3..

 

धर्मार्थी प्राप्{}नुयाद्धर्ममर्थार्थी चार्थमाप्{}नुयात् .

कामानवाप्{}नुयात्{}कामी प्रजार्थी चाप्{}नुयात्प्रजाम् .. 4..

 

भक्{}तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः .

सहस्रं वासुदेवस्य नाम्{}नामेतत्प्रकीर्तयेत् .. 5..

 

यशः प्राप्{}नोति विपुलं ज्ञातिप्राधान्यमेव च .

अचलां श्रियमाप्{}नोति श्रेयः प्राप्{}नोत्यनुत्तमम् .. 6..

 

न भयं k{}वचिदाप्{}नोति वीर्यं तेजश्{}च विन्दति .

भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः .. 7..

 

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् .

भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः .. 8..

 

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् .

स्तुवन्नामसहस्रेण नित्यं भक्{}तिसमन्वितः .. 9..

 

वासुदेवाश्रयो म{त्यो}.r वासुदेवपरायणः .

सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् .. 10..

 

न वासुदेवभक्{}तानामशुभं विद्यते k{}वचित् .

जन्ममृत्युजराव्याधिभयं नैवोपजायते .. 11..

 

इमं स्तवमधीयानः श्रद्धाभक्{}तिसमन्वितः .

युज्येतात्मा सुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः .. 12..

 

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः .

भवन्ति कृत पुण्यानां भक्{}तानां पुरुषोत्तमे .. 13..

 

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः .

वासुदेवस्य वीर्येण विधृतानि महात्मनः .. 14..

 

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् .

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् .. 15..

 

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः .

वासुदेवात्{}मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च .. 16..

 

सर्वागमानामाचारः प्रथमं परिकल्{}पते .

आचरप्रभवो धर्मो धर्मस्य प्रभुरच्युतः .. 17..

 

ऋषयः पितरो देवा महाभूतानि धातवः .

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् .. 18..

 

योगो ज्ञानं तथा सांख्यं विद्या शिल्{}पादि कर्म च .

वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् .. 19..

 

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः .

त्रींलोकान्{}व्याप्य भूतात्{}मा भुंक्{}ते विश्वभुगव्ययः .. 20..

 

इमं स्तवं भगवतो विष्णो{व्या}.र्सेन कीर्तितम् .

पठेद्य इच्{}छेत्{}पुरुषः श्रेयः प्राप्{}तुं सुखानि च .. 21..

 

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् .

भजन्ति ये पुश्{}कराक्षं न ते यान्ति पराभवम् .. 22..

 

arjuna uvaacha .

padmapatravishaalaaksha padmanaabha surottama .

भक्{}तानामनुरक्{}तानां त्राता भव जनार्दन .. 23..

 

श्रीभगवानुवाच .

यो मां नामसहस्रेण स्तोतुमिच्{}छति पाण्डव .

soha.amekena sh{}लोकेन स्तुत एव न संशयः .. 24..

 

नमोऽस्त्वनन्ताय सहस्रमूर्तये

sahasrapaadaakshishirorubaahave .

sahasranaam{}ne purushhaaya shaashvate

सहस्रकोटी युगधारिणे नमः .. 25..

 

नमः कमलनाभाय नमस्ते जलशायिने .

नमस्ते केशवानन्त वासुदेव नमोऽस्तुते .. 26..

 

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् .

सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते .. 27..

 

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च .

जगद्धिताय कृष्णाय गोविंदाय नमो नमः .. 28..

 

आकाशात्{}पतितं तोयं यथा गच्{}छति सागरम् .

सर्वदेवनमस्कारः केशवं प्रति गच्{}छति .. 29..

 

एष निष्कंटकः पन्था यत्र संपूज्यते हरिः .

कुपथं तं विजानीयाद् गोविन्दरहितागमम् .. 30..

 

सर्ववेदेषु यत्{}पुण्यं सर्वतीर्थेषु यत्फलम् .

तत्फलं समवाप्{}नोति स्तुत्वा देवं जनार्दनम् .. 31..

 

यो नरः पठते नित्यं त्रिकालं केशवालये .

द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति .. 32..

 

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः .

विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते .. 33..

 

येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः .

दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः .. 34..

 

इह लोके परे वापि न भयं विद्यते k{}वचित् .

नाम्{}नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ .. 35..

 

शनैर्दहन्ति पापानि कल्{}पकोटिशतानि च .

अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् .. 36..

 

पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् .

शिवालये पठेनित्यं तुलसीवनसंस्थितः .. 37..

 

नरो मुक्{}तिमवाप्{}नोति चक्रपाणेर्वचो यथा .

ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति .. 38..

 

विलयं यान्ति पापानि चान्यपापस्य का कथा .

सर्वपापविनिर्मुक्{}तो विष्णुलोकं स गच्{}छति .. 39..

 

.. इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं संपूर्णम् ..

 

सशङ्खचक्रं सकिरीटकुण्डलं

सपीतवस्{}त्रं सरसीरुहेक्षणम् .

सहारवक्षःस्थलकौस्तुभश्रयं

नमामि विष्णुं शिरसा चतुर्भुजम् ..

 

हरिः AUM तत्सत्

 

 

 

=========

Link to comment
Share on other sites

  • 1 year later...

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...