Jump to content
IndiaDivine.org

Does anyone know... ?

Rate this topic


Guest guest

Recommended Posts

Guest guest

here it is. jai sri prabhupada!

 

--------

.. श्रीविष्णुसहस्रनाम..

 

.. श्रीगणेशाय नमः ..

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् .

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे .. 1..

 

नमः समस्तभूतानामादिभूताय भूभृते .

अनेकरूपरूपाय विष्णवे प्रभविष्णवे .. 2..

 

वैशम्पायन उवाच .

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः .

युधिष्ठरः शान्तनवं पुनरेवाभ्यभाषत .. 3..

 

युधिष्ठिर उवाच .

किमेकं दैवतं लोके किं वप्येकं परायणम् .

स्तुवन्तः कं कमर्चन्तः प्राप्{}नुयुर्मानवाः शुभम् .. 4..

 

को धर्मः सर्वधर्माणां भवतः परमो मतः .

किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् .. 5..

 

भीष्म उवाच .

जगत्{}प्रभुं देवेदेवमनन्तं पुरुषोत्तमम् .

स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः .. 6..

 

तमेव चार्चयन्नित्यं भक्{}त्या पुरुषमव्ययम् .

ध्यायन्{}स्तुवन्नमस्यंश्{}च यजमानस्तमेव च .. 7..

 

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् .

लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् .. 8..

 

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् .

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् .. 9..

 

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः .

यद्भक्{}त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा .. 10..

 

परमं यो मयत्तेजः परमं यो महत्तपः .

परमं यो महद्ब्रह्म परमं यः परायणम् .. 11..

 

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् .

दैवतं देवतानां च भूतांना योऽव्ययः पिता .. 12..

 

यतः सर्वाणि भूतानि भवन्{}त्यादियुगागमे .

यस्मिंश्{}च प्रलयं यान्ति पुनरेव युगक्षये .. 13..

 

tasya lokapradhaanasya jagannaathasya bhuupate .

विष्णोनामसहस्रं मे शृणु पापभयापहम् .. 14..

 

यानि नामानि गौणानि विख्यातानि महात्मनः .

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये .. 15..

 

ऋषिर्नाम्{}नां सहस्रस्य वेदव्यासो महामुनिः ..

छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः .. 16..

 

AUM विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् .

अनेकरूपं दैत्यान्तं नमामि पुरुषोत्तमम् .. 17..

 

श्रीवेदव्यास उवाच .

AUM अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमालामन्त्रस्य ..

श्रीभगवान् स्रष्टेति वेदव्यास ऋषिः .

श्रीकृष्णः परमात्मा देवता .

अनुष्टुप् छन्दः आत्मयोनिः स्वयं जात इति बीजम् .

देवकीनन्दनः शक्{}तिः .

त्रिसामा सामगः सामेति हृदयम् .

शङ्खभृन्नन्दकी चक्रीति कीलकम् .

शा{ङ्ग}.र्धन्वा गदाधर इत्यस्त्रम् .

रथाङ्गपाणिरक्षोभ्य इति कवचम् .

उद्भवः क्षोभणो देव इति परमो मन्त्रः .

श्रीमहाविष्णुप्रीत्यर्थं

विष्णोर्दिव्यसहस्रनाम जपे विनियोगः ..

 

अथ न्यासः .

AUM शिरसि वेदव्यासऋषये नमः .

मुखे अनुष्टुप्छन्दसे नमः .

हृदि श्रीकृष्णपरमात्मदेवतायै नमः .

गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः .

पादयोर्देवकीनन्दनः स्रष्टेति शक्{}तये नमः .

सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः .

करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ..

इति ऋषयादिन्यासः ..

 

अथ करन्यासः ..

AUM विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः .

अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः .

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः .

सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः .

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः .

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः .

इति करन्यासः ..

 

अथ षडङ्गन्यासः ..

AUM विश्वं विष्णुर्वषट्कार इति हृदयाय नमः .

अमृतांशूद्भवो भानुरिति शिरसे स्वाहा .

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् .

सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् .

निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् .

रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् .

इति षडङ्गन्यासः ..

 

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं

करिष्ये इति सङ्कल्पः .

 

अथ ध्यानम् .

AUM शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं .

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ..

लक्ष्मीकान्तं कमलनयनं योगिभि{ध्या}.र्नगम्यं .

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..

इति ध्यानम् .

 

AUM नमो भगवते वासुदेवाय .

AUM विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः .

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः .. 1..

 

पूतात्मा परमात्मा च मुक्{}तानां परमा गतिः .

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च .. 2..

 

योगो योगविदां नेता प्रधानपुरुषेश्वरः .

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः .. 3..

 

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः .

संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः .. 4..

 

स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः .

अनादिनिधनो धाता विधाता धातुरुत्तमः .. 5..

 

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः .

विश्वकर्मा मनुस्{}त्वष्टा स्थविष्ठः स्थविरो ध्रुवः .. 6..

 

अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः .

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् .. 7..

 

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः .

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः .. 8..

 

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः .

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् .. 9..

 

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः .

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः .. 10..

 

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः .

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः .. 11..

 

वसुर्वसुमनः सत्यः समात्मा संमितः समः .

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः .. 12..

 

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः .

अमृतः शाश्{}वत स्थाणुर्वरारोहो महातपाः .. 13..

 

सर्वगः सर्वविद्भानुर्विष्वक्{}सेनो जनार्दनः .

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः .. 14..

 

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः .

चतुरात्मा चतु{व्यू}.र्हश्चतुर्दंष्ट्रश्चतुर्भुजः .. 15..

 

भ्राजिष्णुर्भोजनं भोक्{}ता सहिष्णुर्जगदादिजः .

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः .. 16..

 

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः .

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः .. 17..

 

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः .

अतीन्द्रियो महामायो महोत्साहो महाबलः .. 18..

 

महाबुद्धिर्महावीर्यो महाशक्{}तिर्महाद्युतिः .

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् .. 19..

 

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः .

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः .. 20..

 

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः .

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः .. 21..

 

अमृत्युः सर्वदृक् सिंहः संधाता सन्धिमान् स्थिरः .

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा .. 22..

 

गुरुः गुरुतमो धामः सत्य सत्यपराक्रमः .

निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः .. 23..

 

अग्रणी{ग्रा}.र्मणीः श्रीमान् न्यायो नेता समीरणः .

सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् .. 24..

 

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः .

अहः संवर्तको वन्हिरनिलो धरणीधरः .. 25..

 

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः .

सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणो नरः .. 26..

 

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्{}छुचिः .

सिद्धार्थः सिद्धसंकल्{}पः सिद्धिदः सिद्धिसाधनः .. 27..

 

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः .

वर्धनो वर्धमानश्{}च विविक्{}तः श्रुतिसागरः .. 28..

 

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः .

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः .. 29..

 

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः .

ऋद्वः स्पष्टाक्षरो मन्त्रश्{}चन्द्रांशुर्भास्करद्युतिः .. 30..

 

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः .

औषधं जगतः सेतुः सत्यधर्मपराक्रमः .. 31..

 

भूतभव्यभवन्नाथः पवगः पावनोऽनलः .

कामहा कामकृत्{}कान्तः कामः कामप्रदः प्रभुः .. 32..

 

युगादिकृद्युगावर्तो नैकमायो महाशनः .

अदृश्यो व्यक्{}तरूपश्{}च सहस्रजिदनन्तजित् .. 33..

 

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः .

क्रोधहा क्रिधकृत्कर्ता विश्{}वबाहुर्महीधरः .. 34..

 

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः .

अपानिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः .. 35..

 

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः .

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः .. 36..

 

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः .

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः .. 37..

 

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् .

मह{द्धि}.r{ऋ}.र्द्धो वृद्धात्मा महाक्षो गरुडध्वजः .. 38..

 

अतुलः शरभो भीमः समयज्ञो हविर्हरिः .

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः .. 39..

 

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः .

महीधरो महाभागो वेगवानमिताशनः .. 40..

 

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः .

करणं कारणं कर्ता विकर्ता गहनो गुहः .. 41..

 

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः .

पर{द्धि}.र्ः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः .. 42..

 

रामो विरामो विरजो मार्गो नेयो नयोऽनयः .

वीरः शक्{}तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः .. 43..

 

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः .

hiraNyagarbhaH shatrugh{}no vyaap{}to vaayuradhokshajaH .. 44..

 

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः .

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः .. 45..

 

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् .

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः .. 46..

 

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः .

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः .. 47..

 

यज्ञ इज्यो महेज्यश्{}च क्रतुः सत्रं सतां गतिः .

सर्वदर्शी विमुक्{}तात्मा सर्वज्ञो ज्ञानमुत्तमम् .. 48..

 

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् .

मनोहरो जितक्रोधो वीरबाहुर्विदारणः .. 49..

 

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् .

वत्सरो वत्सलो वत्सी रत्{}नगर्भो धनेश्वरः .. 50..

 

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् .

अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः .. 51..

 

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः .

आदिदेवो महादेवो देवेशो देवभृद्गुरुः .. 52..

 

उत्तरो गोपतिर्गोप्{}ता ज्ञानगम्यः पुरातनः .

शरीरभूतभृद्भोक्{}ता कपीन्द्रो भूरिदक्षिणः .. 53..

 

सोमपोऽमृतपः सोमः पुरुजित्{}पुरुसत्तमः .

विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः .. 54..

 

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः .

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः .. 55..

 

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः .

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः .. 56..

 

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः .

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् .. 57..

 

महावराहो गोविन्दः सुषेणः कनकाङ्गदी .

गुह्यो गभीरो गहनो गुप्{}तश्चक्रगदाधरः .. 58..

 

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः .

वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः .. 59..

 

भगवान् भगहानन्दी वनमाली हलायुधः .

आदित्यो ज्योतिरादित्यः सहीष्णुर्गतिसत्तमः .. 60..

 

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः .

दिविस्पृक् सर्वदृग्वासो वाचस्पतिरयोनिजः .. 61..

 

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् .

संन्यासकृच्{}छमः शान्तो निष्ठा शान्तिः परायणम् .. 62..

 

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः .

गोहितो गोपतिर्गोप्{}ता वृषभाक्षो वृषप्रियः .. 63..

 

अनिवर्ती निवृत्तात्मा संक्षेप्{}ता क्षेमकृच्{}छिवः .

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः .. 64..

 

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः .

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्{}लोकत्रयाश्रयः .. 65..

 

स्वक्ष्ः स्वङ्गः शतानन्दो नन्दि{ज्यो}.र्तिर्गणेश्वरः .

विजितात्मा विधेयात्मा सत्कीर्तिश्{}छिन्नसंशयः .. 66..

 

उदीर्णः सर्वतश्{}चक्षुरनीशः शाश्वतस्थिरः .

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः .. 67..

 

अर्चिष्मानर्चिंतः कुम्भो विशुद्धात्मा विशोधनः .

अनिरुद्धोऽप्रतिरथः प्रद्युम्{}नोऽमितविक्रमः .. 68..

 

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः .

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः .. 69..

 

कामदेवः कामपालः कामी कान्तः कृतागमः .

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः .. 70..

 

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः .

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः .. 71..

 

महाक्रमो महाकर्मा महातेजा महोरगः .

महाक्रतुर्महायज्{}वा महायज्ञो महाहविः .. 72..

 

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः .

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः .. 73..

 

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः .

वसुप्रदो वासुदेवो वसुर्वसुमना हविः .. 74..

 

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्{}परायणः .

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः .. 75..

 

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः .

दर्पहा दर्पदो दृप्{}तो दुर्धरोऽथापराजितः .. 76..

 

विश्वमूर्तिर्महामूर्तिर्दीप्{}तमूर्तिरमूर्तिमान् .

अनेकमूर्तिरव्यक्{}तः शतमूर्तिः शताननः .. 77..

 

एको नैकः सवः कः किं यत् तत्{}पदमनुत्तमम् .

लोकबन्धुर्लोकनाथो माधवो भक्{}तवत्सलः .. 78..

 

सुवर्णोवर्णो हेमाङ्गो वराङ्गश्{}चन्दनाङ्गदी .

वीरहा विषमः शून्यो घृताशीरचलश्{}चलः .. 79..

 

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् .

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः .. 80..

 

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः .

प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः .. 81..

 

चतुर्मूर्तिश्{}चतुर्बाहुश्{}चतु{व्यू}.र्हश्चतुर्गतिः .

चतुरात्मा चतुर्भावश्{}चतुर्वेदविदेकपात् .. 82..

 

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः .

durlabho durgamo durgo duraavaaso duraarihaa .. 83..

 

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः .. 84..

 

उद्भवः सुन्दरः सुन्दो रत्{}ननाभः सुलोचनः .

अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्{}जयी .. 85..

 

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः .

महाहृदो महागर्तो महाभूतो महानिध्ः .. 86..

 

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः .

अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः .. 87..

 

सुलभः सुव्रतः सिद्धः शत्रुजिच्{}छत्रुतापनः .

न्यग्रोधोऽदुम्बरोऽश्वत्थश्{}चाणूरान्ध्रनिषूदनः .. 88..

 

सहस्रार्चिः सप्{}तजिव्हः सप्{}तैधाः सप्{}तवाहनः .

अमूर्तिरनघोऽचिन्{}त्यो भयकृद्भयनाशनः .. 89..

 

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् .

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः .. 90..

 

भारभृत् कथितो योगी योगीशः सर्वकामदः .

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः .. 91..

 

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः .

अपराजितः सर्वसहो नियन्ता नियमो यमः .. 92..

 

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः .

अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः .. 93..

 

विहायसगति{ज्यो}.र्तिः सुरुचिर्हुतभुग्विभुः .

रविर्विरोचनः सूर्यः सविता रविलोचनः .. 94..

 

अनन्तो हुतभुग्भोक्{}ता सुखदो नैकजोऽग्रजः .

अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः .. 95..

 

सनात्सनातनतमः कपिलः कपिरव्ययः .

स्वस्तिदः स्वस्तिकृत्{}स्वस्ति स्वस्तिभुक्{}स्वस्तिदक्षिणः .. 96..

 

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः .

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः .. 97..

 

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः .

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः .. 98..

 

उत्तारणो दुष्{}कृतिहा पुण्यो दुःस्वप्{}ननाशनः .

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः .. 99..

 

अननन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः .

चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः .. 100..

 

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः .

जननो जनजन्मादिर्भीमो भीमपराक्रमः .. 101..

 

आधारनिलयो धाता पुष्{}पहासः प्रजागरः .

ऊ{ध्व}.र्गः सत्{}पथाचारः प्राणदः प्रणवः पणः .. 102..

 

प्रमाणं प्राणनिलयः प्राणभृत्{}प्राणजीवनः .

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः .. 103..

 

भूर्भवःस्वस्तरुस्तारः सविता प्रपितामहः .

यज्ञो यज्ञपतिर्यज्{}वा यज्ञाङ्गो यज्ञवाहनः .. 104..

 

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः .

यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च .. 105..

 

आत्मयोनिः स्वयंजातो वैखानः सामगायनः .

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः .. 106..

 

शङ्खभृन्नन्दकी चक्री शा{ङ्ग}.र्धन्वा गदाधरः .

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः .. 107..

सर्वप्रहरणायुध AUM नम इति .

 

इतीदं कीर्तनीयस्य केशवस्य महात्मनः .

नाम्{}नां सहस्रदिव्यानामशेषेण प्रकीर्तितम् .. 1..

 

य इदं शृणुयान्नित्यं यश्{}चापि परिकीर्तयेत् .

नाशुभं प्राप्{}नुयात्किंचित्{}सोऽमुत्रेह च मानवः .. 2..

 

वेदान्तगो ब्राह्मणः स्यात्{}क्षत्रियो विजयी भवेत् .

वैश्यो धनसमृद्धः स्याच्{}छूद्रः सुखमवाप्{}नुयात् .. 3..

 

धर्मार्थी प्राप्{}नुयाद्धर्ममर्थार्थी चार्थमाप्{}नुयात् .

कामानवाप्{}नुयात्{}कामी प्रजार्थी चाप्{}नुयात्प्रजाम् .. 4..

 

भक्{}तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः .

सहस्रं वासुदेवस्य नाम्{}नामेतत्प्रकीर्तयेत् .. 5..

 

यशः प्राप्{}नोति विपुलं ज्ञातिप्राधान्यमेव च .

अचलां श्रियमाप्{}नोति श्रेयः प्राप्{}नोत्यनुत्तमम् .. 6..

 

न भयं k{}वचिदाप्{}नोति वीर्यं तेजश्{}च विन्दति .

भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः .. 7..

 

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् .

भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः .. 8..

 

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् .

स्तुवन्नामसहस्रेण नित्यं भक्{}तिसमन्वितः .. 9..

 

वासुदेवाश्रयो म{त्यो}.r वासुदेवपरायणः .

सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् .. 10..

 

न वासुदेवभक्{}तानामशुभं विद्यते k{}वचित् .

जन्ममृत्युजराव्याधिभयं नैवोपजायते .. 11..

 

इमं स्तवमधीयानः श्रद्धाभक्{}तिसमन्वितः .

युज्येतात्मा सुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः .. 12..

 

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः .

भवन्ति कृत पुण्यानां भक्{}तानां पुरुषोत्तमे .. 13..

 

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः .

वासुदेवस्य वीर्येण विधृतानि महात्मनः .. 14..

 

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् .

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् .. 15..

 

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः .

वासुदेवात्{}मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च .. 16..

 

सर्वागमानामाचारः प्रथमं परिकल्{}पते .

आचरप्रभवो धर्मो धर्मस्य प्रभुरच्युतः .. 17..

 

ऋषयः पितरो देवा महाभूतानि धातवः .

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् .. 18..

 

योगो ज्ञानं तथा सांख्यं विद्या शिल्{}पादि कर्म च .

वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् .. 19..

 

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः .

त्रींलोकान्{}व्याप्य भूतात्{}मा भुंक्{}ते विश्वभुगव्ययः .. 20..

 

इमं स्तवं भगवतो विष्णो{व्या}.र्सेन कीर्तितम् .

पठेद्य इच्{}छेत्{}पुरुषः श्रेयः प्राप्{}तुं सुखानि च .. 21..

 

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् .

भजन्ति ये पुश्{}कराक्षं न ते यान्ति पराभवम् .. 22..

 

arjuna uvaacha .

padmapatravishaalaaksha padmanaabha surottama .

भक्{}तानामनुरक्{}तानां त्राता भव जनार्दन .. 23..

 

श्रीभगवानुवाच .

यो मां नामसहस्रेण स्तोतुमिच्{}छति पाण्डव .

soha.amekena sh{}लोकेन स्तुत एव न संशयः .. 24..

 

नमोऽस्त्वनन्ताय सहस्रमूर्तये

sahasrapaadaakshishirorubaahave .

sahasranaam{}ne purushhaaya shaashvate

सहस्रकोटी युगधारिणे नमः .. 25..

 

नमः कमलनाभाय नमस्ते जलशायिने .

नमस्ते केशवानन्त वासुदेव नमोऽस्तुते .. 26..

 

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् .

सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते .. 27..

 

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च .

जगद्धिताय कृष्णाय गोविंदाय नमो नमः .. 28..

 

आकाशात्{}पतितं तोयं यथा गच्{}छति सागरम् .

सर्वदेवनमस्कारः केशवं प्रति गच्{}छति .. 29..

 

एष निष्कंटकः पन्था यत्र संपूज्यते हरिः .

कुपथं तं विजानीयाद् गोविन्दरहितागमम् .. 30..

 

सर्ववेदेषु यत्{}पुण्यं सर्वतीर्थेषु यत्फलम् .

तत्फलं समवाप्{}नोति स्तुत्वा देवं जनार्दनम् .. 31..

 

यो नरः पठते नित्यं त्रिकालं केशवालये .

द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति .. 32..

 

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः .

विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते .. 33..

 

येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः .

दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः .. 34..

 

इह लोके परे वापि न भयं विद्यते k{}वचित् .

नाम्{}नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ .. 35..

 

शनैर्दहन्ति पापानि कल्{}पकोटिशतानि च .

अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् .. 36..

 

पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् .

शिवालये पठेनित्यं तुलसीवनसंस्थितः .. 37..

 

नरो मुक्{}तिमवाप्{}नोति चक्रपाणेर्वचो यथा .

ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति .. 38..

 

विलयं यान्ति पापानि चान्यपापस्य का कथा .

सर्वपापविनिर्मुक्{}तो विष्णुलोकं स गच्{}छति .. 39..

 

.. इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं संपूर्णम् ..

 

सशङ्खचक्रं सकिरीटकुण्डलं

सपीतवस्{}त्रं सरसीरुहेक्षणम् .

सहारवक्षःस्थलकौस्तुभश्रयं

नमामि विष्णुं शिरसा चतुर्भुजम् ..

 

हरिः AUM तत्सत्

 

 

 

=========

Link to comment
Share on other sites

  • 7 years later...

Shiva is inner meditative form of shree vishnu.

vishnu is one who is meditated by shiva in form of Rama!

Krishna is suprem god head and Bhagavati devi 'mahishasur mardini', (not devi parvati mata, sarasvati mata, lakshmi mata)

is adi yoga maya.

shivay nama om !

OM namaha shivaya!

Shiva is pure knowledge and father of all, mata parvati is mother of all.

shiva also can create destroy and nourish.

as well as shree vishnu also can do the things but all of them are with predefined powers and duties as per their mula guna.

Satva, raja, tama.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...